भवतां सर्वेषां साहित्‍ये रुचि: तु अवश्‍यमेव स्यात्    प्रायश: सर्वेषां स्‍मरणे श्री हनुमानचालिसा भवेत् अपि    सम्प्रति अहं भवतां सर्वेषां सम्‍मुखे एकं इतोपि हनुमानचालिसावत् एव श्रीहनुमत् विनयकुंज इति काव्‍यं प्रस्‍तूतोमि     एतत् काव्‍यं मम पूज्यपिता श्री अनिरूद्धमुनि पाण्‍डेय ‘आर्त’ कृत अस्ति   श्री पिता जी फैजाबाद क्षेत्रस्‍य स्‍थानीय कवि रूपेण प्रशिद्ध: सन्ति     तेषां एषा रचना अपि स्‍थानीय जनेषु बहुप्रचलिता अस्ति    प्रायश: सर्वस्मिन् गृहे भवन्‍त: एतां रचनां प्राप्‍तुं शक्‍यन्‍ते   अस्‍य काव्‍यस्‍य कोटि: उत्‍तमा अस्ति अत: भवतां सर्वेषां पार्श्‍वे अपि एषा सुमिरिनी भवेत् एतदर्थं अहं अद्य भवतां सम्मुखे एतस्‍या: प्रस्‍तुतीकरणं करोमि   


0 comments

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll