अस्‍माकं भारतदेश: सर्वदा कमपि न कमपि चमत्‍कारं  करोति एव 
सम्‍प्रति यत् चमत्‍कारं जातमस्ति तत् अस्ति हरिभजनसिंहस्‍य विश्‍वकीर्तिमानम् ।
किं भवन्‍त: चिन्‍तयन्ति यत् कन्‍दुकक्षेपणे एव स्‍यात्
चेत् भवतां आश्‍चर्याय एव 
सम्‍प्रति हरिभजनसिंह: कन्‍दुकक्षेपणे किमपि चमत्‍कारं न कृतवानस्‍ति अपितु बल्‍लाचालने कृतवान् ।
विश्‍वक्रिकेटक्रीडा इतिहासे प्रथमवारं कश्चित् कन्‍दुकक्षेपक: बल्‍लाचालने कीर्तिमानं स्‍थापितवानस्ति । 
साधारणं न अपितु शतकद्वयं टेस्‍टद्वयक्रीडायामेव ।
इत: पूर्वं एष: चमत्‍कार: अन्‍य: कश्चित् अपि कन्‍दुकक्षेपक: न कर्तुं शक्‍तवानासीत् ।
पुनश्‍च अष्‍टमे स्‍थाने अवतरणं सत्‍यपि शतकम् इत्‍यपि एकं विश्‍वकीर्तिमानमेवास्ति ।

धन्‍य: भारतपुत्र 
धन्‍या भारती च ।।

7 comments

  1. श्रीमदभगवतगीता-श्रीकृष्ण उवाच:
    वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि,
    तथा शरीराणि विहाय जीर्णान्यन्याति संयाति नवानि देहि.

     
  2. इस अद्भुत चमत्कार को नमस्कार है
    धन्‍य: भारतपुत्र
    धन्‍या भारती च ।।

     
  3. Is it possible to write in Hindi here, without copying from some where and pasting here?

    Secondly,
    I am not able to find my published work if I want to see again?

     
  4. स्थित्प्रज्ञस्य का भाषा समाधिस्थस्य केशव ,
    स्थितधी: किं प्रभाषेत किमासीत व्रजेत किं ?
    अर्थात:
    अर्जुन ने कृष्ण से पूछा-
    हे कृष्ण !
    What is the definition of a God realized saul-stable of mind and estaablished in samadhi (perfect tranquility of mind)?, How does the man of stable mind speak, how does he sit, how does he walk?

     
  5. Sharda ji
    you can write here directly with toolkit software...
    This time I,m out of station for 3 days, but I would send u the toolkit via email day after tomorrow...

     
  6. विश्वपकीर्तिमानम्..... अथवा विश्वकीर्तिमानम्???
    कृपया शीर्षक सुधार लीजिये अर्थ का अनर्थ हो रहा है शायद।

     
  7. रूपेश जी
    आपका बहुत-बहुत धन्‍यवाद
    वस्‍तुत: महाअनर्थ था, मात्र थोडा सा ध्‍यान न देने के कारण ।
    हमने आज तक ध्‍यान नहीं दिया यह हमारी गलती है और इसके लिये हम सम्‍पूर्ण संस्‍कृतजगत से क्षमा चाहते हैं ।।

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll