हिंदी भाषायां पठन्तु
 
मन्त्रः - मित्रं हुवे पूतदक्षं वरुणं च रिशाद
शं  । धियं घृताचीं साधन्ता  । (ऋग्वेद १/२/७)

भावार्थः - घृतवतपुष्टं , प्राणप्रदं, प्रकाशकं, हितकरं, पवित्रं च सूर्यदेवस्य  अपि च  समर्थवरुणदेवस्य  आह्वानं करोमि ! सः अस्माकं धिय: उर्वरं कुर्यात् ।।

टिप्पणी - उक्त मन्त्रे सूर्यं घृतवतपुष्टिप्रदं प्राणप्रदं पवित्रं च उक्तं अस्ति ।
अद्यतनविज्ञानं अपि एतादृशी एव उद्घोषणा  करोति यत् घृते एवं -एवं तत्वानि  भवन्ति ! पुनः च  विज्ञानं एतत् अपि स्वीकरोति यत् सूर्यमयूखे अपि लाभप्रदगुणाः सन्ति ! एतत् तथ्यं बहुभ्यः वर्षेभ्यः पूर्वमेव अस्माकं ऋषयः उद्घाटितवन्तः ! इति


क्रमशः ..................

--

भवदीय: - आनन्‍द:

1 Responses to घृते सूर्यमयूखे च पुष्टिदायकतत्वानि - वेदेषु विज्ञानं ।।

  1. mere system me se hindi toolkit remove ho jane ke kaaran lekhan me galtiyan ho gayi hain ! mantr me anuswaar ki jagah poorn ma ka pryog ho gaya hai ,
    seeghr hi sudhar dunga kintu tab tak kshama prarthi hun !!

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll