एतानि सन्ति कानिचन् भूतकालसम्‍बन्धिवाक्‍यानि ।
अग्रिमे लेखे कानिचन् इतोपि वाक्‍यानि पठाम: । तावत् नमो नम:

भवदीय: - आनन्‍द:

1 Responses to भूतकालस्‍य वाक्‍यनिर्माणप्रक्रिया - संस्‍कृतलेखनप्रशिक्षणम् ।।

  1. स: पठति - वह पढता है

    स: अपठत् - उसने पढा ।


    तौ पठत: - वे दोनों पढते हैं

    तौ अपठताम् - उन दोनों ने पढा ।


    ते पठन्ति - वे पढते हैं

    ते अपठन् - वे पढे ।


    इसी क्रम में

    त्वं पठति - तुम पढते हो

    त्‍वं अपठ: - तुमने पढा ।


    तथा

    अहं पठामि - मैं पढता हूँ

    अहं अपठम् - मैंने पढा ।


    इसी तरह तीनों वचनों में रूप चलेंगे ।।

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll