धीरोदात्तस्य राज्ञः विषये एका भिन्ना कथा।
राजा शूरः आसीत्। तत्वचिन्तकः अपि। नुतनेषु गहनेषु विषयेषु सदैव चिन्तयन् आसीत्। विद्वासाम् आद्रियते स्म।
तैः सह विविधेषु विषयेषु चर्चां करोति स्म।
एकदा प्रातः उत्थाय तस्य मनसि कश्चन विचारः आगतः। किञ्चित् चिन्तयित्वा सः पण्डितां सभागृहे निमन्त्र्य संबोधितवान्।
"कृपया मह्यम् एकं विशिष्टं वाक्यं कथयतु। यत् श्रुत्वा हसन्तः हसनं स्थगयेयुः। रुदन्तः रोदनं स्थगयेयुः। मया बहु चिन्तितम्। किन्तु-----। भवत्सु कोSपि जानाति वा?"
"चिन्तयतुं समयः आवश्यकः।" इति सर्वैः उक्तम्।
सभागृहे पश्यन् श्रुण्वन् च आसीत् विदूषकः।
"जानामि। चिटिकायां लिखितम् अस्ति।" इति उक्त्वा विदूषकः राज्ञे चिटिकां दत्तवान्।
राज्ञा चिटिका उद्घाटिता। पठिता च। सन्तुष्टः जातः।
"उत्तमम्। यथेष्टं वाक्यम् अस्ति, एषा परिस्थितिः अपि परिवर्तयेत्।"

4 comments

  1. बहु शोभना कथा
    आदरणीया निशा जी
    भवत्‍या: उपकार: अस्ति जालजगति संस्‍कृतस्‍योपरि
    भवती परमसंस्‍कृता अस्ति ।

    एवम् एव संस्‍कृतस्‍य प्रसाराय योगदानं सर्वै: अपि अपेक्षितम् ।

    धन्‍यवादा:

     
  2. Nisha Says:
  3. एषः उपकारः न। मम दायित्वम्। इति अहं चिन्तयामि।
    धन्यवादः।
    निशा पाटील

     
  4. बहु शोभनम् कार्यम्!
    संस्कृत भाषा बहु उर्वरा......................सर्वं ज्ञानविज्ञानम् अत्रैव अस्ति.................आवश्यकताऽस्ति उद्घाटनम्....................धन्यवादः



    डॉ. दिव्या श्रीवास्तव जी ने विवाह की वर्षगाँठ के अवसर पर तुलसी एवं गुलाब का रोपण किया है। उनका यह महत्त्वपूर्ण योगदान उनके प्रकृति के प्रति संवेदनशीलता, जागरूकता एवं समर्पण को दर्शाता है। वे एक सक्रिय ब्लॉग लेखिका, एक डॉक्टर, के साथ- साथ प्रकृति-संरक्षण के पुनीत कार्य के प्रति भी समर्पित हैं।
    “वृक्षारोपण : एक कदम प्रकृति की ओर” एवं पूरे ब्लॉग परिवार की ओर से दिव्या जी एवं समीर जीको स्वाभिमान, सुख, शान्ति, स्वास्थ्य एवं समृद्धि के पञ्चामृत से पूरित मधुर एवं प्रेममय वैवाहिक जीवन के लिये हार्दिक शुभकामनायें।

     
  5. महोदया१


    बहु शोभना

    रुचिरा कथा।


    धन्यवादः

     

Post a Comment

check this

Subscribe via email

Search