।। हिन्‍दी भाषायां पठि‍तुम् अत्र बलाघात: करणीय: ।। 
भवन्‍त: मम एतै: विचारै: पूर्णरूपेण साम्‍यं धृतं स्‍यु: यत् संस्‍कृतभाषा सर्वाषु भाषासु जननी अस्ति ।
चेत् अद्य पर्यन्‍तं वयम् अस्माकं अस्‍या: मातु: अपि मातु: कृते किं कृतवन्‍त: इति विचारणीय: ।
बन्‍धु ।  मातु: अपि मा इति एतदर्थं यत् यदि वयं स्‍वस्‍थानीयां भाषां मा इति संज्ञया विधीये चेत् तस्‍या: अपि जन्‍मदात्री भाषा तु अस्‍माकं पितामही अभवत् एव खलु।
अस्तु तर्हि अहं वदत् आसम् यत् अस्‍माकं मातामह्या: कृते अद्य पर्यन्‍तं वयं किं कृतवन्‍त: किं कदापि चिन्तितम् अस्‍माभि:।।
नैव ।
चेत् अद्य चिन्‍तयाम: ।।
अपितु अहं तु वच्मि यत् न केवलं चिन्‍तयाम: अपितु अद्य आरभ्‍य एव संस्‍कृत भाषायाम् लेखनम् एव प्रारम्‍भं कुर्म: ।।
अलं चिन्‍तनेन , अधिकं न वरं चिट्ठाजगति यत् टिप्‍पणय: कुर्म: केवलं तावत् एव संस्‍कृते लिखाम: चेत् अपि वरम् ।
अत्र केचन् सामान्‍यशब्‍दानां संस्‍कृतानुवाद: ददामि । अधिकतरं वयं टिप्‍पणय: एवम् एव लिखाम: ।
तर्हि साम्‍प्रतं संस्‍कृते एव टिप्‍पणय: प्रारम्‍भं भवेत् ।

शोभनम्/ समीचीनम्/ सुन्‍दरम्/ उत्‍तमम् - बहुत सुन्‍दर, उत्‍तम ।
उत्‍तम: प्रयास: - सुन्‍दर प्रयास
शोभनं काव्‍यम्
- उत्‍तम कविता
शोभना गज्‍जलिका - सुन्‍दर गजल
सुन्‍दरी अभिव्‍यक्ति: - सुन्‍दर भावों की अभिव्‍यक्ति ।
धन्‍यवाद: - धन्‍यवाद
प्रसंशनीय:/ साधुवादार्ह: - प्रसंशा के योग्‍य
उत्‍तमा सूचना - उत्‍तम सूचना
उपयोगी तथ्‍यानि
- उपयोगी सूचना
अवर्णनीयम् - लाजबाब

अद्य आरभ्‍य एव संस्कृत मातु: सेवायां संलग्‍नो भवाम: । यत्र काठिन्‍यम् आगच्‍छति, तत्र भवन्‍त: स्‍व शब्‍दान मह्यम ईमेल माध्‍यमेन प्रेर्षयन्‍तु  अहं तस्‍य संस्कृतानुवाद: प्रस्‍तोमि ।।

संस्कृते लेखनं प्रारम्‍भं कृत्‍वा भारतीय संस्‍कृते: रक्षणाय स्‍व सहयोगं ददतु ।
धन्‍यवादा: भवतां सर्वेषां कृते
भवदीय: - आनन्‍द:

7 comments

  1. उपयोगी तथ्‍यानि. धन्‍यवाद:!

     
  2. यदि आप संस्कृत सिखाना प्रारम्भ कर दें तो बहुत पुण्य और उपकार का कार्य करेंगे..

     
  3. रंजन Says:
  4. आपने लिखा है तो ठीक ही लिखा होगा...

    अगर आप भावार्थ हिंदी में भी लिख दे तो शायद हमें समझने मे आसानी हो...

     
  5. आपका ब्लॉग जगत में संस्कृत की सेवा का यह प्रयाश स्वर्ण- लेखनी से लिखा जायेगा आपका बहुत आभार भारती की इस सेवा के लिए

     
  6. उत्‍तम: प्रयास:साधुवादार्ह: एवम् उपयोगी तथ्‍यानि

     
  7. jyotish Says:
  8. महोदय!
    अतीव सुन्दर-प्रयासः भवता कृतः| एष मम प्रथम-अवसरः | मम हार्दिकी शुभकामना

     
  9. महोदय!'
    अहम नमामि,

    तव इदं प्रयासं अति उपयोगी, ज्ञानवर्धकं प्रशानीयं च अस्ति.
    धन्यवाद:

     

Post a Comment

check this

Subscribe via email

Search