।। हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय: ।।
मम सुहृद् मित्राणि
गत दिवसेषु अहं संस्‍कृतभाषाया: प्रसाराय संस्‍कृतप्रशिक्षणं दातुं मम अस्‍य नूतन जालपुटस्‍य निर्माणं कृतवान्
चिन्तितवान् आसम् यत् जनानां रूचि: वर्धिष्‍यते अथ च सम्‍भवत: जना: संस्‍कृतं बोधितुम् अपि इच्‍छाप्रकटनं करिष्‍यन्ति ।
किन्‍तु संस्‍कृतं ज्ञातुं तु इच्‍छा नैव दृष्‍ट: अपितु पठितुमपि रूचि: न दृष्‍यते।
अयि भो: पाठनं तु नास्ति एव, अहं चिन्‍तयामि यत् अत्र जनानां सम्‍भवत: आगमनम् अपि नैव भवति ।
एकदा तु चिन्‍तने आगत: यत् केवलं संस्‍कृते लेखनं एव चलेत्।
यतोहि प्रशिक्षणाय तु न्‍यूनाति न्‍यूनं दश-पंचदश जना: तु भवेयु: एव ।।
किन्‍तु मम एतस्‍य विचारस्‍योपरि मम केचन् भ्रात्रृणां प्रेम बलीयसी अभवत् ।।
मम अस्‍य जालपुटस्‍योपरि आगमनं न्‍यूनजनानाम् एव भवतु किन्‍तु ते सन्ति संस्कृतानुरागिण: ।
 
तेषां श्रद्धा अपि अद्भुता एव ।
अत: अहं तेषां कृते एव संस्‍कृतप्रशिक्षणस्‍य प्रारम्‍भ: करोमि ।
अग्रिम लेखत: संस्‍कृतस्‍य प्रशिक्षणं प्रारभ्यते।

भवन्‍त: सादरम् आमन्त्रिता: सन्ति।
भवतां संस्कृतश्रद्धा चिरकालपर्यन्‍तं यथावत् तिष्‍ठेत् , इति मे शुभाषा ।।


भवदीय: - आनन्‍द:

4 comments

  1. हिन्दी के माध्यम से संस्कृत सिखायेंगे तो एक मरती हुई भाषा को संजीवनी मिल जायेगी.

     
  2. हिन्दी के माध्यम से संस्कृत सिखायेंगे तो एक मरती हुई भाषा को संजीवनी मिल जायेगी. सही है, छात्रों को यदि हिन्दी आती है तो आरम्भ वहीं से करना उचित होगा.

     
  3. आपका यह प्रयास सराहनीय है.

     
  4. इस सुन्दर पोस्ट की चर्चा "चर्चा मंच" पर भी है!
    --
    http://charchamanch.blogspot.com/2010/06/193.html

     

Post a Comment

check this

Subscribe via email

Search