महाजनो येन गत: स पन्‍था ।।

Posted by Hindi2tech Wednesday, May 19, 2010


अद्य दूरदर्शने एकं समाचारं दृष्‍टवान ।
एष: समाचार: सचिनस्‍य महानताविषयक: आसीत् ।
तत्र कस्‍यचित् पुरातन मित्रस्‍य सहायतां कर्तुं धनम् अपेक्षितम्1 आसीत् यत् सचिनेन दत्‍तम् ।
अहं प्रायश: दृष्‍टवान्2 अस्मि यत् जना: यदा प्रशिद्धि: प्राप्‍नुवन्ति चेत् ते सर्वप्रथम स्‍वपुरातन मित्राणि विस्‍मरन्ति3 ।
यतोहि पुरातन मित्राणि अस्‍माकं सर्वं व्‍यवहारं,  अस्‍माकं मूलं जानन्‍ति, अपि च तै: सह् सम्‍पूर्ण अतीतस्‍य स्‍मृति: भवति  अत: तान विस्‍मृत्‍य4 जना: स्‍व भूतकालं विस्‍मरन्ति इति तेषां विश्‍वास: खलु भवति ।

आसीत् कश्चित् सचिनस्‍य मित्रं यस्‍य पाद: खंज:5, सचिन: तस्‍य शल्‍यचिकित्‍साकार्यार्थं 6 लक्ष रूप्यकाणि दत्‍तवान् ।
षड लक्ष रूप्‍यकाणि तु सचिनस्‍य कृते किमपि नास्ति किन्‍तु तस्‍य मित्रस्‍य सम्‍पूर्ण जीवनं अनेन नूतनं जातम् ।
अस्‍माकं समाजे अद्य सचिन स‍दृशस्‍य एव जनानां न्‍यूनता अस्ति ।

सत्‍यमेव उक्‍तम् अस्ति खलु महाजनो येन गत: स पन्‍था ।।
मैत्रीकार्यं तु सरलं किन्‍तु वहनं6 कठिनमेव । किन्तु ये महानजना: भवन्ति तेषां कृते किमपि कठिनं नास्ति इति अद्य सचिनेन दर्शितम् ।
तेन एषोपि सन्‍देश: समाजे प्रसारित: यत् महानता प्राप्तुं तदनुगुणं सारल्‍यं, गुणा: चापि भवेत् ।

1-आवश्‍यकता  2-देखा  3-भूलजाते हैं  4-भूलकर  5-विकृत, लंगडा  6-निभाना, ढोना

3 comments

  1. सचिन के द्वारा मित्र की सहायता के बारे में जानकर अच्छा लगा..

     
  2. सत्य कहा आपने जिस रास्ते पर महापुरुष चलते हैं हमे भी उसी पथ पर चलना चाहिए और सचिन जी के कर्म का उदाहरण दे के आपने इस कथन को अच्छी तरह समझाया है
    धन्यवाद

     
  3. सत्यं भणितं भवता। ये आर्थिकदृष्ट्या सक्षमाः सन्ति वस्तुतः ते नास्ति महाजनाः। महाजनाः तु सरलाः उदारतायाः प्रतिमूर्त्तयः भवन्ति।

    एतादृशः अवलोकनान्तरमेव सचिनः महान्‌ अस्ति। भर्तृहरेः विरचिता नीतिशतके मित्रताविषयक "पापान्निवारयति योजयते हिताय......प्रवदन्ति सन्तः॥" इति श्लोकः तु अनुसर्तव्यं सर्वैः।

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll