अद्य ब्‍लागजगति अटनं कुर्वन अहं एकं ब्‍लाग दृष्‍टवान । तस्‍य ब्‍लागलेखक: लैटिनभाषात: प्रेरित: दृष्‍यते ।
स: वैदिक-लौकिकं चापि उभौ संस्कृतौ लैटिन भाषात: उद्भूत: मन्‍यते ।
स: श्रीमद्भगवद्गीताग्रन्‍थस्‍य विषये वदति यत् निष्‍काम कर्म इति किमपि नास्ति प्रतिपादितविषया: गीताया: ।
          तस्‍य ब्‍लागस्‍य नाम शास्‍त्र शब्‍द व्‍याख्‍या  इति अस्ति ।
अत्र भवन्‍त: सर्वा: शब्‍दा: प्राप्‍स्‍यन्‍ते । संस्‍कृतत: प्रेम पर्यन्‍तं सर्वेषां शब्‍दानां व्‍याख्‍या तत्र लैटिन भाषाया: शब्‍दै: दत्‍त: अस्ति ।

        एष: महोदय: सम्‍भवत: न जानाति यत् विश्‍वस्‍य प्राचीनतम: ग्रन्‍थ: वेद अस्ति तथा वेद संस्‍कृतभाषायां विद्यते ।
साम्प्रतं स: कश्चित् अपि लैटिन ग्रन्‍थस्‍य नाम वदेत यत् वेदग्रन्‍थात् अपि प्राचीन: स्‍यात् ।

मम आग्रह: अस्ति भवतां सर्वेषां प्रति यत् कृपया अस्‍य ब्‍लागकर्तु: मस्तिष्‍कविकारस्‍य स्‍वच्‍छताकार्यं कुर्यु: ।
भवन्‍त: अत्र गत्‍वा संस्‍कृतभाषाया: प्राचीनतासम्‍पादकतथ्यानां सम्‍पादनं कृत्‍वा तस्‍य मुखपिधानं कुर्वन्‍तु ।

।। जयतु संस्‍कृतम् ।। जयतु भारतम् ।।

1 Responses to । बहव: सन्ति हिन्‍दु धर्मस्‍य वैचारिकहन्‍तार: ।।

  1. Dinesh Saroj Says:
  2. धन्यवाद,

    ।। जयतु संस्‍कृतम् ।। जयतु भारतम् ।।

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll