नमस्कार:
अद्यतनीयां कक्ष्यायां वयं शब्दरूपाणां प्रयोगं पठाम:।
शब्दरूपे प्राय: कर्ता, कर्मादिकै: सह नियोक्तव्यानां रूपाणां परिचय: भवति
अपि च धातुरूपाणि क्रियाया: कृते प्रयुज्यन्ते ।
अर्थात् वाक्यनिर्माणे क्रियातिरिक्तं अन्यत्र शब्दरूपाणां प्रयोग: भवति
केवलं क्रियाया: कृते एव धातुरूपाणां प्रयोग: क्रियते ।
उदाहरणम् - राम साइकिल से विद्यालय जाता है ।
उपर्युक्ते पदे 'जाना' इति क्रियापदमस्ति, अत: 'जाना' इति पदेन् सह धातुरूपाणां प्रयोग: क्रियते
अन्यपदेषु यथोचितं शब्दरूपाणां प्रयोग: भविष्यति ।
एवं विधा वाक्यं निर्माति - राम: साइकिल यानेन (द्विचक्रिकया) विद्यालयं गच्छति ।
अत्रापि ध्यातब्यमस्ति यत् पुलिंगं, स्त्रीलिंगं अपि च नपुंसकलिंगस्य शब्दानां रूपाणि पृथक्-पृथक् भवन्ति
किन्तु धातुरूपाणि सर्वत्र यथावत् एव चलन्ति ।
उदाहरणार्थम् - राम के पास साइकिल है - रामस्य पार्श्वे द्विचक्रिका अस्ति ।
रमा के पास साइकिल है - रमाया: पार्श्वे द्विचक्रिका अस्ति ।।
अत्र शब्दरूपं राम: रमाया: च रूपाणि षष्ठी विभक्ते: एकवचनानुसारं प्रयुज्यन्ते,
तस्यानुसारेण 'राम' शब्दस्य 'रामस्य' अपि च 'रमा' शब्दस्य 'रमाया:'इति रूपं अभवत् ।
किन्तु ''है'' इति शब्दस्य कृते उभयत्रैव 'अस्ति' इति प्रयोग: अस्ति ।
सर्वप्रथमं ''वह'' इति शब्दस्य पुलिंगशब्दरूपं प्रस्तोमि ।
विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा स: (वह) तौ (वे दोनो) ते(वे सब)
द्वितीया तम् (उसको) तौ (उन दोनो को) तान(उन सब को)
तृतीया तेन (उसके द्वारा) ताभ्याम् (उन दोनों के द्वारा) तै: (उन सबके द्वारा)
चतुर्थी तस्मै (उसके लिये) ताभ्याम (उन दोनों के लिये) तेभ्य: (उन सबके लिये)
पंचमी तस्मात् (उस से) ताभ्याम् (उन दोनो से) तेभ्य: (उन सब से)
षष्ठी तस्य (उसका) तयो: (उन दोनों का) तेषाम् (उन सब का)
सप्तमी तस्मिन् (उस में) तयो: (उन दोनो में) तेषु (उन सब में)
''वह'' इति शब्दस्य स्त्रीलिंगशब्दरूपम्
विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा सा (वह) ते (वे दोनो) ता:(वे सब)
द्वितीया ताम् (उसको) ते (उन दोनो को) ता:(उन सब को)
तृतीया तया (उसके द्वारा) ताभ्याम् (उन दोनों के द्वारा) ताभि: (उन सबके द्वारा)
चतुर्थी तस्यै (उसके लिये) ताभ्याम् (उन दोनों के लिये) ताभ्य: (उन सबके लिये)
पंचमी तस्या: (उस से) ताभ्याम् (उन दोनो से) ताभ्य: (उन सब से)
षष्ठी तस्या: (उसका) तयो: (उन दोनों का) ताषाम् (उन सब का)
सप्तमी तस्याम् (उस में) तयो: (उन दोनो में) ताषु (उन सब में)
''वह'' इति शब्दस्य नपुंसकलिंगशब्दरूपम्
जयतु संस्कृतम्
।। अद्यतनीया: कक्ष्याया: कथमनुभवमासीत् इति कृपया वदन्तु ।।
भवतां निर्देशा: अपेक्षते ।
।। जयतु संस्कृतम् ।।
।। भवदीय:- आनन्द: ।।
विभक्ति: एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा तत् (वह) ते (वे दोनो) तानि (वे सब)
द्वितीया तत् (उसको) ते (उन दोनो को) तानि (उन सब को)
तृतीया तेन (उसके द्वारा) ताभ्याम् (उन दोनों के द्वारा) तै: (उन सबके द्वारा)
चतुर्थी तस्मै (उसके लिये) ताभ्याम (उन दोनों के लिये) तेभ्य: (उन सबके लिये)
पंचमी तस्मात् (उस से) ताभ्याम् (उन दोनो से) तेभ्य: (उन सब से)
षष्ठी तस्य (उसका) तयो: (उन दोनों का) तेषाम् (उन सब का)
सप्तमी तस्मिन् (उस में) तयो: (उन दोनो में) तेषु (उन सब में)
अग्रिम कक्ष्यायां धातुरूपाणां विषये पठिस्याम:
अग्रिम कक्ष्यायां धातुरूपाणां विषये पठिस्याम:
।। अद्यतनीया: कक्ष्याया: कथमनुभवमासीत् इति कृपया वदन्तु ।।
भवतां निर्देशा: अपेक्षते ।
।। जयतु संस्कृतम् ।।
।। भवदीय:- आनन्द: ।।
0 comments