नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः।तत्तु तत्रैव रमते हताः पाणिनिना वयम...
+of+136101_176-755357.gif)
सर्वेषां भारतीयानां कृते मम हार्दिकं अभिवादनमस्तिअतीवहर्षस्य विषय: अस्ति यत् भगवत: श्रीरामस्य जन्मभूमि: अद्य न्यायालयेन भगवत: एव अस्ति इति निर्णय: स्थापित: श्रीउच्चन्यायालयस्य त्रय: न्यायाधीशा: अपि एकस्वरेणेव स्वीकृतवन्त: यत् तत्र भगवत: श्रीरामस्य जन्मं अभवत् । यदा बाबर आगत: स: मीरबाकीं निर्देशितवान् । मीरबाकी श्रीरामजन्मभूमिं अत्रोटयत् अनन्तरं तत्र मस्जिद निर्माणं अकारयत् ।। अत: अद्य श्रीन्यायाधीशमहोधया:...
"भारत-वैभवं" वन्दे नितरां भारतवसुधाम्।दिव्यहिमालय-गंगा-यमुना-सरयू-कृष्णशोभितसरसाम् ।।मुनिजनदेवैरनिशं पूज्यां जलधितरंगैरंचितसीमाम् ।भगवल्लीलाधाममयीं तां नानातीर्थैरभिरमणीयाम् ।।अध्यात्मधरित्रीं गौरवपूर्णां शान्तिवहां श्रीवरदां सुखदाम् ।सस्यश्यामलां कलिताममलां कोटि-कोटिजनसेवितमुदिताम् ।।वीरकदम्बैरतिकमनीयां सुधिजनैश्च परमोपास्याम् । वेद्पुराणैः नित्यसुगीतां राष्ट्रभक्तैरीड्याम् भव्याम् ।।नानारत्नै-र्मणिभिर्युक्तां हिरण्यरूपां हरिपदपुण्याम् ।राधासर्वेश्वरशरणोsहं वारं वारं वन्दे...

अद्यतनीयं एतावत् एव अग्रिम कक्ष्यायां वर्तमानकालस्य कानिचन् इतोपि वाक्यानि निर्मापयितुं बोधयाम: ।। जयतु संस्कृतम् भवदीय:-आनन्द:...

शान्तिमयी यस्या वर-वाणी,असुर-मर्दिनी या शर्वाणीश्री-स्वरूपिणी या कल्याणी ज्ञान-शक्ति-सुखदा सुरधरणी पुण्यमयी मम भारतमाता...
तसिमन्नाद्रौ कतिचिदबलाविप्रयुक्त: स कामी नीत्वा मासान् कनकवलयभ्रंशरिक्तप्रकोष्ठ: ।आषाढ़स्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥२॥तस्य स्थित्वा कथमपि पुर: कौतुकाधानहेतो: अन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।मेघालोके भवति सुखिनोऽप्यन्यथाव्रत्ति चेत: कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ...
१.- कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त: शापेनास्तड्ग्मितहिमा वर्षभोग्येण भर्तु: । यक्षश्चक्रे जनकतनयास्त्रानपुण्योदकेषु स्त्रिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु !--//
या कुंदेंदुतुषारहारधवला, या शुभ्रवस्त्रावृता.या वीणावरदंडमंडितकरा, या श्वेतपद्मासना.या ब्रह्माच्युतशंकरभृतिभिर्देवै: सदा वन्दिता.सा मां पातु सरस्वती भगवती नि:शेष जाड्यापहा.या देवी सर्वभूतेषु माँ रूपेण संस्थिताया देवी सर्वभूतेषु शक्ति रूपेण संस्थिताया देवी सर्वभूतेषु बुद्धि रूपेण संस्थिताया देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता.नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम:&nb...
नित्यप्रार्थना विद्या विलास मनसो धृत शील शिक्षा. सत्यः व्रता, रहित मान मलाप हारःसंसार दुःख दलनेन सुभूषिता ये धन्या नरः विहित कर्म परोपकारः मम अस्यां संस्कृतपाठशालायां प्रथमा प्रस्तुति: अस्ति , विद्वदजना: त्रुटय: दर्शयिष्यन्ति, मार्गदर्शनं चापि करिष्यन्ति, अहं सम्यक मार्गं प्राप्स्यामि अपि च संस्कृतं अवगन्तुम् उत्साह: अपि वर्धिष्यते...
सर्वेभ्यः नमो नमः वयं प्रारम्भे चरणे ग्रहाणां नामानि पठितवन्तः अधुना राशयः के इति ज्ञास्यामः राशिः - नव चरणैः मिलित्वा भवति ( नक्षत्राणां चरणानि)नक्षत्राणि २७ भवन्ति॥ प्रत्येकस्मिन् नक्षत्रे ४ चरणानि भवन्ति ॥अश्विनी- चू चे चो ...
हिन्दीभाषायां पठितुमत्र आघात: करणीय: नमस्कार: अद्यतनीयां कक्ष्यायां वयं शब्दरूपाणां प्रयोगं पठाम:। शब्दरूपे प्राय: कर्ता, कर्मादिकै: सह नियोक्तव्यानां रूपाणां परिचय: भवति अपि च धातुरूपाणि क्रियाया: कृते प्रयुज्यन्ते । अर्थात् वाक्यनिर्माणे क्रियातिरिक्तं अन्यत्र शब्दरूपाणां प्रयोग: भवति केवलं क्रियाया: कृते एव धातुरूपाणां प्रयोग: क्रियते । उदाहरणम् - राम साइकिल से विद्यालय जाता है । उपर्युक्ते पदे 'जाना' इति क्रियापदमस्ति, अत: 'जाना' इति पदेन् सह धातुरूपाणां प्रयोग: क्रियते अन्यपदेषु यथोचितं शब्दरूपाणां...
नमो नमः अत्र भवतां सर्वेषां अतीव स्वागतम् ॥ मम एषः सौभाग्यः यत् भवतां समक्षे किमपि वक्तुं अवसरः मया लब्धः ॥ तर्हि तदनुगुणं-अद्य आरभ्य वयं ज्योतिष विषये क्रमशः चर्चां करिष्यामः ॥वयं सर्वे जानीमः यत् भारते विज्ञानस्य तादृशी परम्परा आसीत् यत् दृष्ट्वा,पठित्वा वयं गौरवं अनुभवामः - तस्य वैज्ञानिकी-परम्परायां ज्योतिषं अपि आयाति॥ ज्योतिष अर्थात प्रकाशः एषः सामान्यार्थः विशेष-दर्शन शक्तिः नाम अपि ज्योतिषमिति ॥ शनैः-शनैः वयं यदा अस्य अभ्यासं करिष्यामः तदा अन्ये अर्थाः अपि अस्माकं मस्तिष्के आगमिष्यन्ति ॥ ज्योतिष-नामक...

अस्माकं संस्कृतपरिवारे एक: नूतन: सदस्य: समाहित: लेखक रूपेण । एष: महाभाग: अस्ति श्री भूपेन्द्रपाण्डेयवर्य: ।।एष: अस्माकं ज्योतिषज्ञानं वर्धयिष्यति । समये-समये वयं एतस्य मार्गदर्शनं प्राप्नुम: अथ च स्वग्रहविषयकानां शंकासमाधानमपि प्राप्नुम: ।। अत: साम्प्रतं स्वागतं कुर्वन्तु अस्माकं ज्योतिषाचार्यस्य श्री भूपेन्द्रपाण्डेयवर्यस्य ।। भूपेन्द्र जी, भवत: स्वागतमस्ति ।।भवदीय:-आनन्...
अद्य संस्कृतभाषायां लेखनाय यत् द्वितीयस्तरे सर्वाधिकमहत्वपूर्णं प्रकरणमस्ति तदस्ति लिंग-वचन प्रकरणम् । अत: अत्र लिंग-वचनयो: प्रस्तुति: क्रियते । एतयो: सह् एतेषां प्रयोग: कथं क्रियते एतदपि अत्र संक्षेपेण दीयते इति । लिंगानि त्रीणि भवन्ति पुलिंगम् स्त्रीलिंगम् नपुंसकलिंगम् उदाहरणम् - राम: , रमा , फलम् वचनानि अपि त्रीणि एव भवन्ति एकवचनम् द्विवचनम् बहुवचनम् राम: रामौ रामा: रमा रमे रमा: फलम् फले फलानि अत्र राम: (पुलिंगम्) एकवचनमस्ति, रामौ (पुलिंगम्) द्विवचनमस्ति अपि च रामा: (पुलिंगम्) बहुवचनमस्ति रमा...