धर्मक्षेत्रे

Posted by Hindi2tech Saturday, January 1, 2011


श्री गीतायाः प्रथमश्लोकः अति विचारपूर्णः अस्ति श्‍लो: अस्ति
धर्मक्षेत्रे कुरुक्षेत्रे समवेताः युयुत्सवाः
मामकाः पाण्‍डवाश्‍चैव, किमकुर्वत संजय धृतराष्‍ट्रस्‍य प्रश्नं समस्तानां दु:खानां कारणं समावेशितं करोति । गीताज्ञानं समस्तानां दुखानां औषधिः । किन्तु औशधिप्रयोगस्य पूर्वं रोगः तस्य कारणं च चिन्तनीयम दु:म् अस्ति संसारस्य रोगम्  किं कारणं रोगस्य ? द्वैतता अस्ति अस्य कारणं ' मामकाः पाण्ड्वस्य' इंगितं करोति संसारस्य दुखस्य कारणं ।।।।।।।।।


1 Responses to धर्मक्षेत्रे

  1. it has been established in this shloka that duality is the cause of all sorrows. the entire Gita describes how one can get monomity or singleness of vision to get freedom from all sorrows.

     

Post a Comment

check this

Subscribe via email

Search