भारत-न्‍यूजीलैण्‍डदेशयो: मध्‍ये प्रचलन् क्रिकेटश्रृंखला अद्य भारतदेशेन सरलतया विजितम्    विदितं भवतु यत् भारत-न्‍यूजीलैण्‍डदेशयो: मध्‍ये 5 क्रिकेटक्रीडाया: श्रृंखला आयोजिता आसीत् , यस्मिन् भारतेन पूर्वमेव चतस्र: क्रीडा: विजिता:    अद्य अस्‍या: श्रृखलाया: अन्तिमक्रीडा आसीत् यत् अपि भारतेन् सरलतया विजितम्   
          क्रीडाया: प्रारम्‍भे न्‍यूजीलैण्‍डदेशेन नाणकाक्षेपं (टास) विजित्‍य भारतं प्रति क्षेत्ररक्षणं दत्‍तम्    न्‍यूजीलैण्‍डदेशस्‍य प्रारम्‍भ: सम्‍यक् न जात:    प्रायश: सर्वे क्रीडका: शीघ्रमेव बहि: अभवन्    न्‍यूजीलैण्‍ड 27 अतिरेके (ओवर में) 103 धावनांकम् एव अर्जितम्    भारतस्‍य कृते केवलं 104 धावनांकानां लक्ष्‍यम् आसीत् यत् भारतेन 2 क्रीडकौ एव हित्‍वा प्राप्‍तम् । 
          भारतेन लक्ष्‍यं 21.1 अतिरेके एव प्राप्‍तम्    युवराजसिंहेन 42 अविजितं अपि च पार्थिव पटेल 56 अविजितं धावनांकानि अर्जितानि 
          श्रृखलाया: सर्वश्रेष्‍ठ: क्रीडक: इति उपाधि: (मैन आफ द सिरीज) गौतमगंभीर: प्राप्‍तवान्   अस्‍या: क्रीडाया: सर्वश्रेष्‍ठ: क्रीडक: (मैन आफ द मैच) युवराजसिंह: चित:  । 


2 comments

  1. Man Says:
  2. sadar vande bhai sahab ,
    bahut achhaa ki aap jese sanskart or sanskarti ke vahi bandhoo sath he meri shubh kamnaye
    vandematrm

     
  3. हृदयं अतिशय आनंदम भवति.

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll