वैदेशिकपर्यटका: अपि वाराणस्‍यां विस्‍फोटे मृतानां-हतानां वा जनानां आत्‍मशान्तिनिमित्‍तं आयोजिते प्रार्थनासमारोहे भागं गृहीतवन्‍त: ।।
गतमंगलवासरे वाराणसीनगरे य: उत्‍पात: जात: तस्मिन् बहव: जना: हता:-मृता: च , तेषु केचन् वैदेशिका: अपि आसन्   सायंकालीनं गंगा-नीराजने (आरती मे) उपस्थितानां बहूनां जनानां मध्‍ये एव एक: तीव्र विस्‍फोट: जात: येन वहव: भारतीया: वैदेशिका: च व्रणिता: (चोटिल) अभवन् , एका: लघ्‍वी बालिका साक्षात् मरणं प्राप्‍तवती    अन्‍ये बहव: गम्‍भीर रूपेण व्रणिता: अभवन् 
          तेषां शान्तिनिमित्‍तं गतवृहस्‍पतिवासरे वाराणस्‍याम् एव एका प्रार्थना आयोजिता अभवत्    तत्र बहव: वै‍देशिका: अपि भागं गृहीतवन्‍त: 

2 comments

  1. वीना Says:
  2. विस्फोटों में अपने प्राण न्यौछावर करने वालों की आत्मा को ईश्वर शांति दे....मुझे संस्कृत नहीं आती पर थोड़ा बहुत समझ लेती हूं....शायद सही समझा है...हिंदी के साथ जो संस्कृत थी वही पढ़ी है....आपका प्रयास बहुत अच्छा है
    कभी फुर्सत मिले तो यहां भी आइए....

    http://veenakesur.blogspot.com/

     
  3. गत मंगलवासरे वाराणसीनगरे महदुतपाते हतः मृत:च जन:जात: मम हृदयं अति विषाद युक्तं अस्ति. तेषां शंतिनिमित्ताय अहमपि प्रार्थना करोमि.

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll