हिन्‍दी भाषायां पठितुम् अत्र बलाघात: करणीय:
पंचम: अभ्‍यास: प्रकाश्‍यते ।

प्रार्थनां कुर्म:

पठामि संस्‍कृतं नित्‍यं वदामि संस्‍कृतं सदा
ध्‍यायामि संस्‍कृतं सम्‍यक वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य प्रसाराय नैजं सर्वं ददाम्‍यहम्
संस्‍कृतस्‍य सदा भक्‍तौ वन्‍दे संस्‍कृतमातरम् ।

संस्‍कृतस्‍य कृते जीवन संस्‍कृतस्‍य कृते यजन
आत्‍मानमाहुतं मन्‍ये वन्‍दे संस्‍कृतमातरम् ।

पूर्वतनपाठ्यबिन्‍दूनाम् अभ्‍यासं कुर्म: ।



एषा लेखनी
एषा बालकस्‍य लेखनी ।

एष चसक:
एष रामस्‍य चसक: ।

एतत् स्‍यन्‍दनम् ।
एतत् राज्ञ: स्‍यन्‍दनम् ।

एषा अंकनी
एषा बालिकाया: अंकनी ।

एष: स्‍यूत:
एष: रमाया: स्‍यूत:।

एतत् फलम् ।
एतत् सीताया: फलम् ।


सम्‍प्रति अग्रे चलाम:


एष: राम: - यह राम है
एषा लेखनी - यह लेखनी है
राम: लेखनीं स्‍वीकरोति - राम लेखनी लेता है ।

स: कृष्‍ण: - वह कृष्‍ण है
तत् कंचुकम् - वह कुरता है ।
कृष्‍ण: कंचुकम् धरति - कृष्‍ण कुरता धारण करता है ।

स: बालक: - वह बालक है ।
तत् कन्‍दुकम् - वह गेंद है ।
बालक: कन्‍दुकं क्षिपति - बालक गेंद फेंकता है ।

लेखनीम् - लेखनी को , कंचुकम् - कुरते को, कन्‍दुकम् - गेंद को ।

एषा रमा - यह रमा है
एष: चसक: - यह ग्‍लास है ।
रमा चसकं स्‍वीकरोति - रमा गिलास लेती है ।

एषा धेनु: - यह गाय है ।
धेनु: दुग्‍धं यच्‍छति - गाय दूध देती है ।

एष: अश्‍व: - यह घोडा है
एतत् तृणं - यह घास है
अश्‍व: तृणं खादति - घोडा घास खाता है ।

चसकम् - गिलास को, दुग्‍धम् - दूध को, तृणम् - घास को ।

सम्‍प्रति गृहकार्यम्

अद्य कानिचन् वाक्‍यानि दीयन्‍ते, तेषां संस्‍कृते अनुवाद: करणीय: ।

1- आनन्‍द जल पीता है ।
2- राधा फल खाती है ।
3- कृष्‍ण घर जाता है ।

इत्‍येतावत् अलम्

शान्तिमन्‍त्रं वदाम:

सर्वे भवन्‍तु सुखिन: सर्वे सन्‍तु निरामय:
सर्वे भद्राणि पश्‍यन्‍तु मा कश्चित् दु:खभाग भवेत् ।।

नमो नम:

भवदीय: - आनन्‍द:

6 comments

  1. गुरु जी प्रणाम ,
    आज का पाठ तो सरल है-
    मैंने आज का गृह कार्य कर लिया है -
    डर लग रहा है लिखते -कहीं गलत हुआ तो?

     
  2. jyotipandey Says:
  3. sir maine bhi aap k diye huye prashn hal kiye hai par kase dikhaye pata nahi help kare.

     
  4. अरविन्द जी बिलकुल भी संकोच मत करिए
    हमें विश्वास है आप ने सही लिखा होगा और अगर कुछ गलत हुआ भी तो हम किसलिए बैठे हैं !

     
  5. jyotipandey Says:
  6. प्रिय सर जी ,मैंने कुछ प्रयाश पांचवे अध्याय में किया है आप उसकी त्रुटियाँ देख कर बताये .


    राम स्कूल जाता है.
    - राम: विध्यालयम गच्छति |

    राधा पानी पीती है .
    -राधा जलं पिबति |

    वह मेरी बहन है.
    -सा मम भगिनी अस्ति |

    आप का नाम क्या है.
    -भवत्या नाम किं |

    मेरा नाम ज्योति है .
    -मम नाम ज्योति अस्ति |

     
  7. उत्‍तम प्रयास ज्‍योति जी


    कुछ गलतियाँ
    प्रयाश- प्रयास

    विद्यालयम - विद्यालयं

    भवत्‍या - भवत्‍या:

    शेष तो अति उत्‍तम है

    साधुवाद

     
  8. प्रणाम गुरूजी.

     

Post a Comment

check this

Subscribe via email

Search