अद्य 2010 वर्षस्य अंतिम-दिवस: अस्ति आंग्लपरंपरानुसारेण । अद्य रात्रौ एव द्वादश-वादन आरभ्य एव 2011 तमस्य वर्षस्य शुभारम्भ: भविष्यति । वर्ष 2010 उपरमिष्यति । वयं सर्वे मिलित्वा मोदं करिष्याम: । प्रात: पर्यन्तं आयोजनानि भविष्यन्ति ।।
स्व: आरभ्य पुन: ते एव सर्वे कार्यक्रमा:, तानि एव पुरातनानि कार्याणि । नूतनवर्षम् अपि पुरातनसदृशम् एव गमिष्यति पुन: अग्रिमनूतनवर्षम् । एवमेव वर्षाणि आगच्छन्ति गच्छन्ति च । अस्माकं जीवनमं एवमेव गच्छति । कदाचित् अपि वयं पुरातनवर्षस्य विषये न चिन्तयाम: ।
अवधानं भवेत् अस्मिन् विषये यत् वर्तमाने जीवतु , भविष्यस्य विषये चिन्तयतु किन्तु भूतकालस्य गतानां दिवसानां विस्मरणं कदापि न भवेत् । यदि वयम् अस्माकं पूर्वकृतानां कार्याणां विषये वारं वारं चिन्तयाम: चेत् भविष्ये बहु किमपि नूतनं कर्तुं शक्नुम: ।।
सम्प्रति पुरातनं वर्षं प्रति स्व-भावश्रद्धांजलिं समर्प्य नूतन आंग्लवर्षस्य स्वागतं कुर्म: ।।
आप सभी मित्रों बन्धुओं को संस्कृतपरिवार की ओर से नूतन आंग्लवर्ष के आरम्भ की हार्दिक शुभकामनाएँ ।।
अपि पुरातनं वर्षं भावश्रद्धांजलिं नूतनवर्षस्य स्वागतं इति...