कारयानं कथं चालनीयं एतस्य प्रशिक्षणम् अहं ६ वर्षात् पूर्वं एव प्राप्तवती। प्रमाणपत्रम् अपि प्राप्तवती। किन्तु मार्गे एकाकिनी न् चालितवती। मनसि इच्छा तु आसीत्।

" कारयानस्य कुञ्चिकां ददातु। मया ग्रन्थालयः गन्तव्यः।" अहं मम पतिं प्रार्थये।
सः वृत्तपत्रं पठन् आसीत्। वृत्तपत्रम् अङ्के स्थापयित्वा अविश्वस्य एकं पूर्णं निमिषं सः मां प्रति अपश्यत्।
" ददातु, शीघ्रम् ।" अहं हस्तं प्रसार्य तं अवदत् ।
सः कुञ्चिकां तु दत्तवान् किन्तु सहजतया न। नैकाः सूचनाः दत्तवान्। बहून् प्रश्नान् पृष्टवान्।
" शनैः शनैः चालयतु। वारंवारं सुचनारवं करोतु।अद्य १२ दिनाङ्कः। समसङ्ख्या। विषम सङ्ख्या न। कारयानं कुत्र स्थापयिष्यसि? ग्रन्थालयस्य पुरतः स्थानं नास्ति चेत् किम् करिष्यसि? कारयानं पिहितं कृत्वा एव ग्रन्थालयं गच्छतु। हस्त-रोधकस्य प्रयोगं करोतु। न विस्मरतु।" इत्यादयः।
अर्धमनसा किञ्चित् उत्तरं दत्त्वा अहं कुञ्चिकां स्वीकृतवती।
पर्याप्तः आत्मविश्वासः आसीत् अतः मनसि भीतिः न आसीत्। अहं सहजतया कारयानं चालयन्ती ग्रन्थालयं गतवती। पूर्वतनपुस्तकानि दत्त्वा नूतनानि पुस्तकानि चित्वा ग्रन्थालयतः बहिः आगतवती। तत्र कल्पनाभगिन्या मिलितवती।सप्ताहात् पूर्वं तस्याः अस्वास्थ्यम् आसीत्। तस्मिन् विषये विचारणां कृतवती। वार्तालापं कुर्वती तया सह "अपना बज़ार" आपणं गतवती।कानिचन वस्तूनि क्रेतवती। ततः साक्षात् गृहं प्रत्यागतवती।
गृहे मम पतिः, राजस्थानप्रदेशे मम पुत्री, अमेरिकादेशे मम पुत्रः विहितं कार्यं विस्मृत्य सङ्गणकस्य पुरतः उपविष्टाः आसन्। मां दृष्ट्वा यावन्तं मुक्त्यानन्दं अहं मम पत्युः वदने दृष्टवती तावन्तं कदापि न दृष्टवती आसम्।अन्तर्मुखं भूत्वा अहं चिन्तितवती, "कारयानेन गच्छामि चेत् मम परिवारस्य चिन्ता वर्धमाना भवति। ते आत्मनः कार्यं त्यक्त्वा मम चिन्तां कुर्वन्ति। किन्तु त्रिचक्रिकया गच्छामि चेत् अधिकाधिकं २५ रुप्यकाणि एव व्ययं करोमि।"
संप्रति अहं २५ रुप्यकैः मम परिवारस्य कृते मनःशान्तिं क्रीणामि।



2 comments

  1. अपनों की चिन्‍ता के विषय में चिन्तित होने की भावना का उत्‍तम आदर्श

    कथा संक्षेप

    मैंने कार यान चलाना कुछ समय पहले सीखा था
    मैने पति से बाजार जाने के लिये कार की चाबी माँगी
    उन्‍होने मुझे बहुत सी बातें समझाईं ।
    ये मत करना, ऐसे मत जाना
    मुझे बीती बातों का भी कुछ खयाल हो आया
    और अन्‍त में
    मैने सोंचा
    यदि मैं अकेली कार से जाती हूँ तो घर के सभी सदस्‍य मेरे आने तक चिन्‍ता करेंगे ।
    किन्‍तु यदि टैक्‍सी से जाउँगी तो केवल पचीस रूपये लगेंगे और घर के लोग आराम से रह सकेंगे ।।

    अब केवल 25 रूपये में मैं परिवार के लोगों की शान्ति खरीद लूँगी ।।

    सीख - अपनों की खुशियाँ पैसे से अधिक महत्‍वपूर्ण होती हैं ।।

     
  2. संस्कृत भाषा में ब्लॉग देख कर बेहद खुशी हुई.
    आप का योगदान सराहनीय है.
    मेरी ढेरों शुभकामनाएँ कि आप हमारी भाषा को जीवित रखने में इसी तरह अपना योगदान देते रहें.

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll