श्रीमदभगवतगीता-श्रीकृष्ण उवाच:
1- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि,
तथा शरीराणि विहाय जीर्णान्यन्याति संयाति नवानि देहि ।
2- स्थित्प्रज्ञस्य का भाषा समाधिस्थस्य केशव ,
स्थितधी: किं प्रभाषेत किमासीत व्रजेत किं ?
श्रीमदभगवतगीता-श्रीकृष्ण उवाच:
1- वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि,
तथा शरीराणि विहाय जीर्णान्यन्याति संयाति नवानि देहि ।
2- स्थित्प्रज्ञस्य का भाषा समाधिस्थस्य केशव ,
स्थितधी: किं प्रभाषेत किमासीत व्रजेत किं ?
शारदा महोदयया प्रेषितौ एतौ द्वौ श्लोकौ
।
द्वितीयश्लोकस्य आंग्लाभाषायाम् अर्थ: अपि तया एव कृता
अर्जुन ने कृष्ण से पूछा-
हे कृष्ण !
What is the definition of a God realized saul-stable of mind and estaablished in samadhi (perfect tranquility of mind)?, How does the man of stable mind speak, how does he sit, how does he walk?