पृथ्वी, मही, वसुधा, धरित्री, मेदिनी, धरणी, धरा, भूः, भूमि, क्षिति, उर्वी, क्षमा, क्षोणि, एवं च वसुंधरा । ऊषर, मरु:, धन्वा, स्थलम्, खिल, स्थान, क्षेत्रं, प्रान्तरम् ।।केदार, सैकत, मृत्तिका, बिल, क्षिद्र, रेणु:, समतलम् ।। वन, विपिन, शार्कर, जनपद, गर्त, धूलि:, काननम ।। उद्घातिनी, रज, शर्करा, मृत, बालुका अथ च विष्टपम...
केंद्रसर्वकारस्य कार्यलयानां भ्रष्टाचारनिरोधनार्थं केवलं सप्ताहपर्यन्तं एव विविधि कार्यक्रमान् दर्शिता: । अस्मिन् अवसरे विविधिबक्तब्यान् घोषिता: च । अत्र एकः प्रश्नः विचारणीयः .....किं वयं स्वतंत्रभारतस्य नागरिका: भ्रष्टाचारनिरोधनार्थं केवलं एकसप्ताहपर्यन्तम् एव प्रयासं कुर्म:, इत्येव अलं किल ??किं वयं अनेन् अवसरे अस्य संपादनार्थं जीवनपर्यन्तम् एष: संकल्प: न धारयाम: ??...
आदरणीय संस्कृतजालपुटलेखका:सस्कृतस्य जालजगति प्रसाराय भवतां सर्वेषां सहयोग: महद्भूत: धन्यवादार्ह: चसम्प्रति जालजगति अपि संस्कृतस्य लेखा: दृष्न्ते प्रायश: इत्यपि महत् हर्षस्य विषय:किन्तु चेदपि अस्माकं दायित्वं इदानीमपि समाप्तं नास्ति ।।अस्माभि: इदानीमपि इतोपि प्रयास: करणीय: येन जालजगति संस्कृतस्य लेखा: प्रायश: आगच्छेयु:सम्प्रति एका सूचना अस्तिगत त्रि दिवसेभ्य: अहं ज्वरपीडितोस्मि अत: चिकित्साकार्यार्थं गच्छन् अस्मि;मम आगमने सम्भवत: 7-8 दिवसा: लगिष्यन्ति ।तावत् संस्कृतस्य लेखानां अभाव: न भवेत् एतदर्थं...
शुक्लांबरधरविष्णुं शशिवर्णं चतुर्भुजं ।प्रसन्नवदनं ध्यायेत्सर्व विघ्नोपशांतये ।शांताकारं भुजगशयनं पद्मनाभं सुरेशंविश्वाधारं गगन सदऋशं मेघवर्णं शुभांगंलक्ष्मीकांतं कमलनयनं योगिभिर्ध्यानगम्यंवंदे विष्णुं भवभयहरं सर्वलोकैकनाथं...
शत्रोरपि गुणा वाच्या, दोषा वाच्या गुरोरपि...

जयतु संस्कृतम् भवदीय: - आनन्द:...
शीलं शौचं क्षान्तिर्दाक्षिण्यं मधुरता कुले जन्म. न विराजन्ति हि सर्वे वित्तविहीनस्य पुरुषस्य. अन्वय: शीलं, शौचं, क्षान्तिः, दाक्षिण्यं, मधुरता, कुले जन्म च (एते) सर्वे हि वित्तविहीनस्य पुरुषस्य न विराजन्ति.&nb...
हिन्दीभाषायां पठितुमत्र आघात: कुर्वन्तु राष्ट्रीयपात्रतापरीक्षा (नेट) इत्येतस्मिन् विषये ये जना: आवेदनपत्रं पूरयितुमिच्छन्ति ते इदानीं पूरयितुं शक्नुवन्ति । अस्य आवेदनार्थ पूर्वं चालानपत्रं जालपुटत: गृह्य पार्श्वेस्थितभारतीयस्टेटबैंकशाखात् 450 रूप्यकात्मकं सामान्य जनानां कृते आवेदनशुल्कं दत्वा आवेदनपत्रं पूरयन्तु । आवेदनं जालपुटेएव साक्षात् (आनलाइन) पूरयित्वा तस्य द्वा प्रति: निष्काष्य विश्वविद्यालयअनुदानआयोगसंस्थायां समर्पणीयम् भविष्यति । अस्मिन् विषये...
नमामीशमीशान निर्वाणरूपं | विभुं व्यापकं ब्रह्म वेदस्वरुपम ||निजं निर्गुणं निर्विकल्पं निरीहम्| चिदाकाशमाकाशवासं भजेहम्||निराकार मोंकारमूलं तुरीयम्| गिरा ज्ञान गोतीतमीशं गिरीशम् ||करालं महाकाल कालं कृपालं | गुणाकार संसारपारं नतोहम् ||तुषाराद्रि शंकाश गौरं गंभीरम्| मनोभूत कोटिप्रभा श्री शरीरम्|| स्फुरन्मौलि कल्लोलिनी चारू गंगा | लसद्भालबालेंदु कंठे भुजंगा || चलत्कुण्डलं भ्रू सुनेत्रं विशालं | प्रसन्नाननं नीलकंठं दयालम् ||मृगाधीश चर्माम्बरं मुण्डमालं | प्रियं शंकरं सर्वनाथं ...

अद्यतनीयस्य कृते एतावत् एव अलमस्ति ।अग्रिम कक्ष्यायां भूतकाल विषये पठिष्याम: ।।भवदीय:-आनन्द&nb...
प्रत्येकः ग्रहः कस्यापि न कस्यापि राशेः स्वामी भवति ।तत् कथं इति वयं ज्ञातुं प्रयासं करिष्यामः ,पूर्व-पाठे वयं ज्ञातवन्तः ग्रहाणां नामानि ।तत् पुनः एकबारं स्पष्टयामि - ग्रहाः नव -सूर्यः,चन्द्रः,मङ्गलःबुधः,गुरुः,शुक्रः,शनिः,राहुः,केतुः एते ग्रहाः द्वादश-राशीनां स्वामिनः सन्ति श्लोकः - मेष-वृश्चिकयोः भौमः ,शुक्रो वृष-तुलाधिपः।सिंहस्य अधिपतिः सूर्यः,बुधो मिथुन-कन्ययोः ।।कर्कस्य अधिपतिः चन्द्रः, शनिः मकर-कुम्भयोः।स्वामिनः एते ज्ञेयाः,धनुः-मीन-अधिपतिः गुरुः ।।अर्थात्-...
न मे स्तेनो जनपदे, न कदर्थो न मद्यपः ।नानहिताग्नि नो विद्वान्न स्वैरी स्वैरिणी कुतः ।।केकय नरेश अश्वपति उ...