अद्य 2010 तमस्य वर्षस्य अंतिम: दिवस: अस्ति । रात्रि 12 वादनानंतरम् एव नूतनवर्षस्य शुभारम्भ: भविष्यति । भवतां सर्वेषां कृत एतत् नूतनवर्षं शुभं भवतु । संस्कृतम्-भारतस्य जीवनम् पृष्ठसंकलकस्य अधिकारीणां सदस्यानां कृते च अस्य नूतन आंग्लवर्षस्य शुभाषया: । संस्कृतजगत् भवतां सर्वेषां जालप्रयोक्तानां प्रति शुभकामना: ददाति । नववर्षं मंगलमयं भ...
अद्य 2010 वर्षस्य अंतिम-दिवस: अस्ति आंग्लपरंपरानुसारेण । अद्य रात्रौ एव द्वादश-वादन आरभ्य एव 2011 तमस्य वर्षस्य शुभारम्भ: भविष्यति । वर्ष 2010 उपरमिष्यति । वयं सर्वे मिलित्वा मोदं करिष्याम: । प्रात: पर्यन्तं आयोजनानि भविष्यन्ति ।। स्व: आरभ्य पुन: ते एव सर्वे कार्यक्रमा:, तानि एव पुरातनानि कार्याणि । नूतनवर्षम् अपि पुरातनसदृशम्...
1- यदा संहरते चायं कुर्मोंगानीव सर्वश:,इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ।।2- विषया विनिवर्तन्ते निराहारस्य देहिन: रसवर्जं रसोप्यस्य परं दृष्टवा निवर्तते ।।3- यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित: इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मन: ।।4- तानी सर्वाणि संयम्य युक्त आसीत मत्पर: वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ।।5- ध्यायतो विषयां पुंस:संगस्तेषूपजायते,संगात्संजायते...
भवन्त: सर्वे ह्यस्तनीया क्रिकेटक्रीडा तु अवश्यमेव दृष्टवन्त: स्यु: । तत्र अफ्रीकादेशस्य का गति: जाता इत्यपि सर्वेषां ज्ञाने एव भवेत् । ह्य: क्रीडायां अफ्रीकादेशस्य नेता (कप्तान) ग्रीम स्मिथ महाभाग: श्रीसन्तं प्रति अभद्रतां कृतवानासीत् तस्य साक्षात फलं लब्धं तेन । अग्रिम कन्दुके एव स: बहि: अभवत् । तेन क्रमेण एव सर्वे प्रायश: शीघ्रं-शीघ्रं समापनं प्राप्तवन्त: । भारतेन ...

हनुमान् अंजनीसूनु: वायुपुत्रो महाबल:रामेष्ठ: फाल्गुनसखा पिंगाक्षोमितविक्रम: ।उदधिक्रमणश्चैव सीताशोकविनाशन:लक्ष्मणप्राणदाता च दशग्रीवस्य दर्पहा ।।श्री हनुमते ...
बान्धवा: राष्ट्रीय पात्रता परीक्षा (नेट) 26 दिनांके अस्मिन् दिसम्बर मासे एव अस्ति । इदानीं पर्यन्तं ये सज्जां कर्तुं समयं न प्राप्तवन्त: तेषां कृते मम हार्दिकी शुभकामना: सन्ति । ये तु सज्जां कृतवन्त: तेषां कृतेपि मम हार्दिकी शुभकामना: सन्ति । अद्य 21 दिनांक: जात: एव , अवशिष्टानि सन्ति केवलं 5 दिनानि । इदानीमपि ये इच्छन्ति सम्यक रूपेण परीक्षा दातुं ते सज्जां कर्तुं शक्नुवन्ति यतोहि मया श्रुत: अस्ति यत् सम्प्रति नेट इति परीक्षाया: सरलीकरणं जातम् अस्ति । ...

ॐ कर्पूर गौरं करुणावतारं संसार सारं भुजगेन्द्र हारंसदा वसन्तं हृदयारवृन्देभवं भवानी सहितं नमामि...
श्री विष्णुकान्तवर्येण एकं आवाह्नं कृतमस्ति राष्ट्राय, राष्ट्रभाषायांक्षम्यतां यत् तस्य प्रकाशनम् अनवधानकारणात् मूललेखे कृतम् ।सम्प्रति त्रुटि: समीक्रियते ...
कारयानं कथं चालनीयं एतस्य प्रशिक्षणम् अहं ६ वर्षात् पूर्वं एव प्राप्तवती। प्रमाणपत्रम् अपि प्राप्तवती। किन्तु मार्गे एकाकिनी न् चालितवती। मनसि इच्छा तु आसीत्।" कारयानस्य कुञ्चिकां ददातु। मया ग्रन्थालयः गन्तव्यः।" अहं मम पतिं प्रार्थये।सः वृत्तपत्रं पठन् आसीत्। वृत्तपत्रम् अङ्के स्थापयित्वा अविश्वस्य एकं पूर्णं निमिषं सः मां प्रति अपश्यत्।" ददातु, शीघ्रम् ।" अहं हस्तं प्रसार्य तं अवदत् ।सः कुञ्चिकां तु दत्तवान्...

लखनउ /12/12/10 संस्कृतभारती मुख्य-कार्यालये परह्य: (रविवासरे) बंगलूरूराज्ये आयोजित-विश्वसंस्कृतपुस्तकमेलायां गन्तुं, तत: पूर्वं सज्जां कर्तुं च एका गोष्ठी आयोजिता । अस्या: गोष्ठ्या: अध्यक्षतां संस्कृतभारती अवधप्रान्तस्य मुख्याध्यक्षमहोदय: श्री सोहनलाल उकील जी कृतवान् । स: विश्वपुस्तकमेलायां करणीयानां कार्याणां अथ च अवधानानां विषयेपि चर्चां कृतवान् । ...

संस्कृतभारती द्वारा सम्प्रति अवधप्रान्तस्य बालानां कृते संस्कार केन्द्रम् आयोज्यते । अत्र लघुबालानां परिष्कारं संस्कृतमाध्यमेन क्रियते । अस्मिन् आयोजने बालानां संस्कृतज्ञानं पुनश्च, सामान्यव्यवहारज्ञानं कारयिष्यते । बालानां आयुसीमा 6वर्ष- 12वर्ष एव भवेत् इति अवधानं देयं भवति । अस्य आयोजनं संस्कृतभारती अवधप्रान्तस्य मुख्यकार्यालये...
स्वपृष्ठस्योपरि संस्कृतम्-भारतस्य जीवनम् शब्दचित्रं संस्थाप्य संस्कृतस्य प्रसाराय योगदानं ददतु ।।

संस्कृतम्-भारतस्य जीवनम् जालपुटस्य शब्दचित्रं स्वजालपुटस्योपरि संस्थाप्य संस्कृतस्य प्रसाराय स्व किंचित् योगदानं ददातु । स्वाजालपुटस्योपरि संस्थाप्य भवन्त: सूक्ष्मरूपेण संस्कृतस्य उपकारम् एव करिष्यन्ति । एतत् शब्दचित्रं एवं दृष्यते यदा भवन्त: एतत् स्व एचटीएमएल पेटिकायां स्थापयिष्यन्ति ।।इदानीमेव स्वपृष्ठस्योपरि संस्कृतम्-भारतस्य जीवनम् शब्दचित्रं संस्थाप्य संस्कृतस्य...

‘हांगकांग-ओपेन-बैडमिंटन-श्रृंखला’ प्रतिस्पर्धायां रविवासरे 12 दिसंबर खीस्ताब्दे महिलाएकलउपाधिं ‘महिला सिंगल्स खिताब’ विजित्य साइना नहवाल: इतिहासं रचितवती । विजयं प्राप्य पुरस्कारवितरण समारोहे भारतीयतिरंगा ध्वजेन सह पुरस्कारं गृहीतुं गतवती ...
भारत-न्यूजीलैण्डदेशयो: मध्ये प्रचलन् क्रिकेटश्रृंखला अद्य भारतदेशेन सरलतया विजितम् । विदितं भवतु यत् भारत-न्यूजीलैण्डदेशयो: मध्ये 5 क्रिकेटक्रीडाया: श्रृंखला आयोजिता आसीत् , यस्मिन् भारतेन पूर्वमेव चतस्र: क्रीडा: विजिता: । अद्य अस्या: श्रृखलाया: अन्तिमक्रीडा आसीत् यत् अपि भारतेन् सरलतया विजितम् । क्रीडाया: प्रारम्भे न्यूजीलैण्डदेशेन नाणकाक्षेपं...
वैदेशिकपर्यटका: अपि वाराणस्यां विस्फोटे मृतानां-हतानां वा जनानां आत्मशान्तिनिमित्तं आयोजिते प्रार्थनासमारोहे भागं गृहीतवन्त: ।।गतमंगलवासरे वाराणसीनगरे य: उत्पात: जात: तस्मिन् बहव: जना: हता:-मृता: च , तेषु केचन् वैदेशिका: अपि आसन् । सायंकालीनं गंगा-नीराजने (आरती मे) उपस्थितानां बहूनां जनानां मध्ये एव एक: तीव्र विस्फोट: जात: येन वहव: भारतीया: वैदेशिका: च व्रणिता: (चोटिल) अभवन् , एका: लघ्वी बालिका साक्षात् मरणं प्राप्तवती ...

धनानन्दस्य दानानन्दःकस्मिन्श्चित् नगरे धनानन्दः नाम्ना कश्चन धनिकः आसीत् । किन्तु अतिकृपणः। एकदा नगरे महाभयङ्करः रोगप्रसारः अभवत् । पीडिताः नगरात् बहिः गत्वा न्यवसन् । औषधोपचाराः तु आवश्यकाः । साहाय्यम् अपि आवश्यकम् आसीत् । समीपे एव एकः साधुः निवसति स्म ।"यदि धनिकाः धनदानं कुर्वन्ति तर्हि औषधोपचाराः निश्चयेन भविष्यन्ति ।" इति विचिन्त्य साधुः धनानन्दं प्रति गतवान् । प्रार्थनां...

केचन दिवसेभ्य: पूर्वं अहं एकं शिवालयपरिसरं (शिवबाबा, अकबरपुर, अम्बेडकरनगर) प्रति गतवानासम् । तत्र अहं एकं अद्भुतं दृश्यं दृष्टवान । तत्र प्राय: जलनलिकानां संख्या शताधिकी आसीत् । सम्प्रति भवन्त: चिन्तयन् स्यु: यत् अस्मिन् किमपि नूतनं तु नैव । प्रायश: तादृशेषु स्थानेषु बहव्य: नलिका: भवन्ति एव यात्रीणां सुवाधार्थम् । चेत् अत्र किं विशिष्टम् । विशिष्टम् एतत्...
अत्र आघातं कृत्वा स्वीकरोतु/श्रृणोतु वा HE ATULIT BALDHARI mp3भवतां पुरत: फैजाबाद क्षेत्रस्य प्रशिद्धकवि:श्री दयारामतिवारी जी ‘पुष्प’ महोदयस्य एकं गीतं प्रस्तोमि । गीतं श्री भगवत: हनुमते समर्पित: अस्ति । एतत् गीतं फैजाबाद क्षेत्रे बहुप्रचलित: अस्ति । मुख्यस्वर: श्री कवि अनिरूद्धमुनिपाण्डेय ‘आर्त’ वर्यस्य अस्ति । गीतम् अवधी भाषायाम् अस्ति । अति मधुरं गीतमस्ति एतत् । अस्तु तर्हि इदानीमेव...
षईशावास्यमिदं सर्वँ यत्किञ्च जगत्यां जगत्।तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥ ( ईशावास्योपनिषद् -1 )&nb...
एकं दृश्यं द्वौ विचारौनेहा राहुलः च मातृ-पितृभ्यां सह शिवालयं गच्छतः स्म । नगरात् बहिः मार्गे तैः एकः आम्रवृक्षः दृष्टः । वृक्षस्य शाखासु बहूनि आम्रफ़लानि आसन् । वृक्षस्य अधः कश्चन मनुष्यः यष्ट्या शाखासु ताडयन् आम्रफ़लानि पातयति स्म । नेहा राहुलः च एतद् दृश्यं अवलोकयतः स्म । प्रहारं कृत्वा अपि फ़लम् न पतितं चेत् सः वारंवारं बलेन प्रहारं करोति स्म ।"एतद् दृष्ट्वा भवतोः मनसोः के के विचाराः आगताः?"---- पिता पृष्टवान्...
1- यदा संहरते चायं कुर्मोंगानीव सर्वश:, इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता.2- विषया विनिवर्तन्ते निराहारस्य देहिन:रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते 3- यततो ह्यपि कौन्तेय पुरुषस्य विपश्चित:इन्द्रियाणि प्रमाथिनी हरन्ति प्रसभम मन: ।।4- तानिं सर्वाणि संयभ्य युक्त आसीत् मत्पर:वशे हि यस्येद्रियाणि तस्य प्रज्ञां प्रतिष्ठा ...
12.00 Normal 0 false false false EN-IN X-NONE HI MicrosoftInternetExplorer4 ...
1- शैले शैले न माणिक्यं मौक्तिकं न गजे गजे साधवो न हि सर्वत्र चन्दनं न वने वने ।। (हितोपदेश)2- एकवर्णं यथा दुग्धं भिन्नवर्णासु धेनुषु | तथैव धर्मवैचित्र्यं तत्त्वमेकं परं स्मॄतम् ।।3- सर्वं परवशं दु:खं सर्वम् आत्मवशं सुखम् |एतद् विद्यात् समासेन लक्षणं सुखदु:खयो: ।। 4- अलसस्य कुतो विद्या अविद्यस्य कुतो धनम् |अधनस्य कुतो मित्रम् अमित्रस्य कुतो सुखम् ।। 5- आकाशात् पतितं तोयं यथा गच्छति सागरम् |सर्वदेवनमस्कार: केशवं प्रति गच्छति ।। 6- नीरक्षीरविवेके...