इति मम परममित्र-आनन्दपांडेयस्य अनुग्रह यत् अहं त्वत्सम्मुखे उपस्थितोस्मि ।
एकदा महाज्ञानसम्पन्न: आदि शंकराचार्य महाभागः अकथयत् ज्ञानम तत् भवन्‍त: विज्ञ-पुरुषा: जानन्ति न सन्देहमस्ति, न जानामि योगं, जपं नैव पूजा... ।
अहमपि संस्कृतभाषायां लेखनं न जानामि, इति सत्यम् इश्वरमेव।
पूर्वजन्मसंस्कारवशात् कतिपय वाक्यानि प्रादुर्भवन्ति मम हृदयगुहायाम् , किंतु जानाम्यहम यत् अभ्यासं  परमपथम् ।
भवतां आशीर्वचनम् इच्छामि इति ।

.

6 comments

  1. स्वागतमस्ति डाँ सुभाषवर्य: भवत: अस्‍य जालपृष्‍ठस्‍योपरि लेखक रूपेण ।


    भवत: सहयोगेन अहं जालजगति संस्‍कृतस्‍य प्रसाराय बलं प्राप्‍नोमि ।


    भवतां हार्द: धन्‍यवाद:

     
  2. संस्‍कृतं-भारतस्‍य जीवनम् पर श्री सुभाष जी लेखक के रूप में जुड चुके हैं ।

    मैं सभी दोस्‍तों से आग्रह करता हूँ कि श्री सुभाष जी का इस जालपृष्‍ठ के लेखक के रूप में स्‍वागत करें ।


    धन्‍यवाद

     
  3. स्वागत है डॉ. सुभाष राय जी का ....बहुत बहुत स्वागत !

     
  4. स्वागतमस्ति डाँ सुभाषवर्य: भवत:
    संस्‍कृतस्‍य प्रसाराय बलं प्राप्‍नोमि ।

     
  5. स्वागत है डॉ. सुभाष राय जी का ....

     
  6. S D Tiwari Says:
  7. संस्कृत भाषा के उन्नयन के लिए आपका प्रयास सराहनीय है

     

Post a Comment

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll