अद्य मम जन्मदिवस : अस्ति ।
अहं भवतां सर्वेषां ज्येष्ठानां आशीर्वाद: शुभाषया: च इच्छामि ।
कृपया स्व शुभाषया: दत्वा अनुगृहणन्तु ।
अद्य अहम् अत्र भवतां कृते ते शब्दा: प्रकाशयामि यै: माध्यमेन भवन्त: शुभकामना: दातुं सिद्धा भविष्यन्ति ।
जन्मदिवसस्य शुभाषया:, शुभकामना: - जन्मदिन की शुभकामनाएँ ।
शतं वर्षाणि जीवतु - सौ वर्षों तक जियें ।
भगवत: कृपा भवतु भवत: उपरि - आपके उपर ईश्वर की कृपा हो ।
मनोकामना: सफली भवन्तु - मनोकामनाएँ पूर्ण हों ।
कुटुम्ब: वर्धेत् - परिवार खुशहाल होवे ।
सुखी भवतु - सुखी हों ।
निरामय: भवतु - निरोगी हों, स्वस्थ हों ।
जय: भवतु - विजयी होवें ।
यश: वर्धेत् - यश बढे, यशवान हों ।
चिरंजीवि भवतु - दीर्घायु होवें ।
अत्र सन्ति कानिचन् शुभाषयवाक्यानि, अद्य आरभ्य जनानां कृते, मित्राणां कृते, सुहृदानां कृते चापि एतानि वाक्यानि प्रयुज्यन्तु , किन्तु तत: अपि पूर्वं मम कृते भवतां शुभाषया: भवेत् ।
जय संस्कृतम्
जन्मदिवसस्य शुभकामना: |चिरंजीवि भवतु ।
जीवेम शरदः शतम!
जन्मदिवसस्य शुभाषया:|
जीवेम शरदः शतम!
जन्मदिवसस्य शुभाषया: ,जीवेम शरदः शतम!
मम महत् सौभाग्यम् अस्ति यत् भवन्त: मम कृते संस्कृतभाषायाम् एव टिप्पणय: कृतवन्त:।
अद्य मम परिश्रमस्य साफल्यं दृष्यते ।
भवतां सर्वेषां हार्द: धन्यवाद:।।