
स्वागतमस्ति भवतां सर्वेषाम् संस्कृतलेखनप्रशिक्षणस्य प्रथमकक्ष्यायाम् । सर्वप्रथमं प्रार्थनां कुर्म: पठामि संस्कृतं नित्य वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम्संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।।अद्य आरभ्य वयं प्रकृष्ट रूपेण संस्कृतस्य लेखनस्य प्रशिक्षणं स्वीकुर्म:...

प्रार्थनां कुर्म: पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् । संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् । संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् । पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: । एष: राम: एष: दशरथ: । राम: दशरथस्य पुत्र: ।एषा लेखनी । एष: बालक: । एषा बालकस्य लेखनी ।एतत्...
इति मम परममित्र-आनन्दपांडेयस्य अनुग्रह यत् अहं त्वत्सम्मुखे उपस्थितोस्मि ।एकदा महाज्ञानसम्पन्न: आदि शंकराचार्य महाभागः अकथयत् ज्ञानम तत् भवन्त: विज्ञ-पुरुषा: जानन्ति न सन्देहमस्ति, न जानामि योगं, जपं नैव पूजा... ।अहमपि संस्कृतभाषायां लेखनं न जानामि, इति सत्यम् इश्वरमेव।पूर्वजन्मसंस्कारवशात् कतिपय वाक्यानि प्रादुर्भवन्ति मम हृदयगुहायाम् , किंतु जानाम्यहम यत् अभ्यासं परमपथम् ।भवतां आशीर्वचनम् इच्छामि इति ।....
सुपात्र दानाच्च भवेध्दनाढ्यो, धनप्रभावेण करोति पुण्यम !पुण्यप्रभावात्सुर लोकवासी, पुनर्धनाढ्यः पुनरेव भोगी !!...
तानिंद्रियाणि बिकलानि तदेव नाम, सा बुद्धिर्प्रतिहता वचनं तदेव !अर्थोष्मणा विरहितः पुरुषः सः एव,बाह्यक्षणेन भवतीति विचित्रमेतत...
अद्य अस्माकं स्वतन्त्रता दिवस: अस्ति । 1947 तमे वर्षे 15 अगस्त दिनांके एव अस्माकं देश: स्वातन्त्र्यं प्राप्तवान । अत: एष: दिवस: अस्माकं कृते सर्वदा महान दिवस: भवति । आगम्यतां अस्माकं शहीदजनानां स्मरणं कुर्म: । जय हिन्द...

हिन्दीभाषायां पठितुम् अत्र बलाघात: करणीय:प्रार्थनां कुर्म:पठामि संस्कृतं नित्यं वदामि संस्कृतं सदाध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजनआत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: । एष: आपणिक: । एतानि वस्तूनि । राम: आपणिकात् वस्तूनि स्वीकरोति । स:...

केचन् दिवसा: गता: ब्लागवाणी संग्राहकस्य पिधानं जातमासीत् ।वयं चिन्तितवन्त: आस्म: यत् कदाचित् काचित् नूतनीवाणी न आगच्छेत् । चेत् तस्य रिक्तस्थानस्य पूर्ति: हमारीवाणी इति संग्राहकेण कृता । किन्तु इदानीं पुन: एक: संग्राहक: जालपृष्ठजगति आगत: अस्ति । अस्य नाम अपनीवाणी इति अस्ति । अत: अत्र बलाघातं कृत्वा भवन्त: सर्वे अपनीवाणी पृष्ठसंग्राहके पंजीकरणं कारयित्वा लेखनस्य आनन्दं स्वीकुर्वन्तु । स्वागतं व्याहरामि अस्य संग्राहकस्य...

हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: अष्टम: अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म:पठामि संस्कृतं नित्यं वदामि संस्कृतं सदाध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजनआत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: । एष: कृष्ण: एतत् धनम् कृष्ण:...

अद्य मम जन्मदिवस : अस्ति । अहं भवतां सर्वेषां ज्येष्ठानां आशीर्वाद: शुभाषया: च इच्छामि । कृपया स्व शुभाषया: दत्वा अनुगृहणन्तु । अद्य अहम् अत्र भवतां कृते ते शब्दा: प्रकाशयामि यै: माध्यमेन भवन्त: शुभकामना: दातुं सिद्धा भविष्यन्ति । जन्मदिवसस्य शुभाषया:, शुभकामना: - जन्मदिन की शुभकामनाएँ । शतं वर्षाणि जीवतु - सौ वर्षों तक जियें । भगवत: कृपा भवतु भवत: उपरि - आपके उपर ईश्वर की कृपा हो । मनोकामना: सफली भवन्तु - मनोकामनाएँ पूर्ण...
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: सप्तम: अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म: पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् । संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् । संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् । पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: । राम: पिबति राम: जलं पिबति राम: चसकेन जलं पिबति । सीता खादति सीता भोजनं करोति सीता चमसेन...