हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय:
अस्तु मित्राणि यथा अहं निश्चयं कृतवान् आसम, भवतां संस्कृतकक्ष्याया: पाठ्यक्रम: सज्जीकृतवान्
किन्तु अहं एतस्य प्रकाशनं करवाणि तत: पूर्वं किंचित् अवधेयतथ्यानाम् उद्घाटनं कर्तुम् इच्छामि ।
अहं सर्वं लिखानि किन्तु भवतां लाभ: न भविष्यति यावत् पर्यन्तं भवन्त: एतानि तथ्यानि स्वजीवने न आचरिष्यन्ति ।।
1- सर्वप्रथमं तु अहं यत् किमपि प्रस्तोमि तस्य वाचा अभ्यास: कुर्यु:, दैनिकजीवने प्रयोगं चापि परमावश्यकमस्ति ।
2- अद्य आरभ्य एव स्वदैनिक व्यवहारभाषायां शुद्धहिन्दीभाषाया: शब्दानां प्रयोगं कुर्म:, आंग्लं अधिकाधिकं त्यजाम: ।।
3- संस्कृतस्य शब्दकोश:, विशेषकरं दैनिकप्रयोगवस्तुनां कृते संस्कृतशब्दानामेव प्रयोग: ।।
4- सर्वोपयोगी वार्ता, प्रतिदिनं संस्कृते किंचित् लेखनं अपि च संस्कृतलेखानाम् अध्ययनम् ।।
उपरोक्तवार्तायांमुपरि अवधानं ददतु, संस्कृतभाषाविज्ञ: भवन्तु ।।
चिट्ठाजगति संस्कृतप्रशिक्षणं प्रारभ्यते ।। भवन्त: अपि लाभ: स्वीकुर्यु:- द्वितीयभाग:।।
Posted by
Hindi2tech
Wednesday, June 23, 2010
"अद्य आरभ्य एव स्वदैनिक व्यवहारभाषायां शुद्धहिन्दीभाषाया: शब्दानां प्रयोगं कुर्म:, आंग्लं अधिकाधिकं त्यजाम: ||"
सत्य कहा बंधु। मैं कोशिश कर रहा हूं।
आप ने संस्कृत भाषा की वेबसाइट बना कर बहुत ही अच्छा काम किया है..
मैं तो बहुत कम संस्कृत जानता हूँ.
पर ये ब्लॉगर जगत में बहुत ही अच्छा प्रयास है!!
अहमपि प्रयासम् करोमि/करिष्यामि. ;-)
शुभम्