
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: भवतां सर्वेषाम् अस्यां सम्भाषणकक्ष्यायां स्वागतमस्ति ।अस्य प्रशिक्षणस्य प्रारम्भ: सर्वप्रथम विद्यादेवि सरस्वती मातु: अर्चनात: प्रारभ्यते ।अत: सर्वप्रथमं स्व संगणकयन्त्रे सरस्वतीमातु: चित्रम् उद्घाटयन्तु । साम्प्रतं मया सह हस्तबन्धनं कृत्वा अपि च मुखोद्घाटनं कृत्वा निम्नोक्त प्रार्थनां अनुवदन्तु । या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता ।या वीणावरदन्डमण्डितकरा या...
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: अस्तु मित्राणि यथा अहं निश्चयं कृतवान् आसम, भवतां संस्कृतकक्ष्याया: पाठ्यक्रम: सज्जीकृतवान्किन्तु अहं एतस्य प्रकाशनं करवाणि तत: पूर्वं किंचित् अवधेयतथ्यानाम् उद्घाटनं कर्तुम् इच्छामि । अहं सर्वं लिखानि किन्तु भवतां लाभ: न भविष्यति यावत् पर्यन्तं भवन्त: एतानि तथ्यानि स्वजीवने न आचरिष्यन्ति ।। 1- सर्वप्रथमं तु अहं यत् किमपि प्रस्तोमि...

।। हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: ।। मम सुहृद् मित्राणि गत दिवसेषु अहं संस्कृतभाषाया: प्रसाराय संस्कृतप्रशिक्षणं दातुं मम अस्य नूतन जालपुटस्य निर्माणं कृतवान्चिन्तितवान् आसम् यत् जनानां रूचि: वर्धिष्यते अथ च सम्भवत: जना: संस्कृतं बोधितुम् अपि इच्छाप्रकटनं करिष्यन्ति । किन्तु संस्कृतं ज्ञातुं तु इच्छा नैव दृष्ट: अपितु पठितुमपि रूचि: न दृष्यते। अयि भो: पाठनं तु नास्ति एव, अहं चिन्तयामि यत् अत्र जनानां सम्भवत:...

।। हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: ।। भवन्त: मम एतै: विचारै: पूर्णरूपेण साम्यं धृतं स्यु: यत् संस्कृतभाषा सर्वाषु भाषासु जननी अस्ति ।चेत् अद्य पर्यन्तं वयम् अस्माकं अस्या: मातु: अपि मातु: कृते किं कृतवन्त: इति विचारणीय: ।बन्धु । मातु: अपि मा इति एतदर्थं यत् यदि वयं स्वस्थानीयां भाषां मा इति संज्ञया विधीये चेत् तस्या: अपि जन्मदात्री भाषा तु अस्माकं पितामही अभवत् एव खलु। अस्तु तर्हि अहं वदत् आसम् यत्...

हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: प्रस्तुतोमि तत् दृष्यं यद्दृष्ट्वा सर्वे भारतीया: प्रसन्नतामनुभविष्यन्ति । भवन्त: चिन्तयन् सन्ति यत् तावत अहं किं दर्शयितुम् इच्छामि । स्वयमेव पश्यन्तु । अस्ति एतत् दृष्यं लखनउनगरस्य, निरालानगरक्षेत्रस्य शिशुमन्दिरे आयोजितस्य 10 दिवसीयसंस्कृतआवासीयप्रशिक्षणशिविररस्य , यत्र...