एकदा एक: युवक: एकस्मिन् विपणीं (दुकान में) गत: ।स: क्रेतां (दुकानदार) प्रति एकचसक (ग्‍लास) सूप: (जूस) दातुम् उक्‍तवान् ।यदा क्रेता तं एकचसक सूप: दत्‍तवान् तदा स: सूपं पीत्‍वा 'एकं इतोपि ददातु कलह: जायमान: (झगडा होने वाला) अस्ति' इति उक्‍तवान ।एकं इतोपि पीत्‍वा स: तथैव पुन: उक्‍तवान यत् एकं इतोपि ददातु कलह: जायमान: अस्ति ।एतत् श्रुत्‍वा क्रोधेन क्रेता उक्‍तवान यत् कदा केन वा सह कलह: जायमान: अस्ति ।स: उत्‍तरं दत्‍तवान यत् भवता सह भविष्‍यति...
अत्र मया दीयते एकं जालपुटसंकेतं (नेटलिंक) यत्र भवन्‍त: हिन्‍दी भाषायां टंकणं (टाइप) कर्तुं एकं साफ्टवेयर प्राप्‍स्‍यन्ति ।एतत् अस्ति बहूपयोगी (टाइपिंग ट्यूटर) इति नाम्‍नी साफ्टवेयर स्‍वीकर्तुम् अत्र बलाघात: करण...
एकदा चत्वार: जना: कुत्रचित् एकं लघुआयोजनं (पार्टी) कर्तुं गतवन्‍त: । ते आपणत: (दुकान) चत्वार: त्रिकोणपिष्‍टकं (समोसा) स्‍वीकृतवन्‍त: । यदा ते आनन्‍दायोजनं कर्तुम् उद्युक्‍ता: आसन् तेषां स्‍मरणम् आगतम् यत् ते इदानीं पर्यन्‍तं शीतपेयं (पेप्‍सी इत्‍यादि) न स्‍वीकृतवन्‍त: ।ते विचारितवन्‍त: यत् तेषु कश्चित् पुन: विपणीं (बाजार) गत्‍वा शीतलपेयं स्‍वीकुर्यात् ।तेषु एक: गन्‍तुं स्‍वीकृति: दत्तवान  । किन्‍तु यदा पर्यन्‍तम्...
        अद्य ब्‍लागजगति अटनं कुर्वन अहं एकं ब्‍लाग दृष्‍टवान । तस्‍य ब्‍लागलेखक: लैटिनभाषात: प्रेरित: दृष्‍यते । स: वैदिक-लौकिकं चापि उभौ संस्कृतौ लैटिन भाषात: उद्भूत: मन्‍यते । स: श्रीमद्भगवद्गीताग्रन्‍थस्‍य विषये वदति यत् निष्‍काम कर्म इति किमपि नास्ति प्रतिपादितविषया: गीताया: ।          तस्‍य ब्‍लागस्‍य नाम शास्‍त्र शब्‍द व्‍याख्‍या  इति अस्ति । अत्र भवन्‍त: सर्वा: शब्‍दा: प्राप्‍स्‍यन्‍ते । संस्‍कृतत: प्रेम पर्यन्‍तं सर्वेषां शब्‍दानां...
अद्य भवतां सम्‍मुखे कानिचन चित्राणि प्रस्‍तुतोमि ।एतानि चित्राणि पवित्रश्रृंगीऋषि स्‍थानस्‍य पार्श्‍वे प्रवाहितस्‍य सरयूतटस्‍य सन्ति । प्रपरह्य: आरभ्‍य अद्य पर्यन्‍तं मया एतेषां संकलनं मम नोकिया एन73 जंगमभाषात् स्‍वीकृतमस्ति । सरयू तटमन्‍ये मम प्रयास: सफलं जात: । इदानीं भवतां टिप्‍पणय: अपेक्षे ...
अत्र पुन: सन्ति कानिचन दैनिक वाक्‍यानि , आशामहे यत् भवन्‍त: पूर्वतनानां अभ्‍यास: कृतवन्‍त: स्‍यु: । पूर्वतनानां अभ्‍यास: कर्तुम् अत्र लिंक दत्‍तम् अस्ति । सामान्‍यजीवने प्रयोगाय कानिचन् दैनिकवाक्‍यानि-प्रथम: अभ्‍यास: सामान्‍यजीवने प्रयोगाय कानिचन् दैनिकवाक्‍यानि- द्वितीय: अभ्‍यास:कार्यक्रम: कदा ?            कार्यक्रम कब है  ?अद्य न , स्‍व:                ...
ब्‍लागजगति केचन् अवकरा:1 सन्ति ये केवलं हिन्‍दुधर्मस्‍योपरि आघात: कुर्वन्त: सन्ति । तेषां दुराग्रह: अस्ति यत् हिन्‍दुधर्म: नास्ति विशिष्‍ट: अन्येषाम् अपेक्षा । अद्य ब्‍लागजगति अटनं कुर्वन्2 अहं एकं ब्‍लाग उपरि गतवान् तत्र लिखितमासीत् यत् ईश्‍वर: अल्‍ला च एके न स्‍त: । तौ द्वौ स्‍त:, तत्रैव पुन: लिखितमासीत् यत् अल्‍लोपनिषद् मध्‍ये अल्‍ला श्रेष्‍ठ: अस्ति इति अपि उक्‍तमस्ति ।            ...
अद्य दूरदर्शने एकं समाचारं दृष्‍टवान । एष: समाचार: सचिनस्‍य महानताविषयक: आसीत् । तत्र कस्‍यचित् पुरातन मित्रस्‍य सहायतां कर्तुं धनम् अपेक्षितम्1 आसीत् यत् सचिनेन दत्‍तम् । अहं प्रायश: दृष्‍टवान्2 अस्मि यत् जना: यदा प्रशिद्धि: प्राप्‍नुवन्ति चेत् ते सर्वप्रथम स्‍वपुरातन मित्राणि विस्‍मरन्ति3 । यतोहि पुरातन मित्राणि अस्‍माकं सर्वं व्‍यवहारं,  अस्‍माकं मूलं जानन्‍ति, अपि च तै: सह् सम्‍पूर्ण अतीतस्‍य स्‍मृति: भवति  अत: तान विस्‍मृत्‍य4 जना: स्‍व भूतकालं विस्‍मरन्ति इति तेषां विश्‍वास: खलु भवति ।आसीत् कश्चित् सचिनस्‍य मित्रं...
संस्‍कृतभाषायां ब्‍लागजगति अपि लेखनं प्रारभ्‍येत इति भावनया अद्य ब्‍याकरण कक्ष्‍याया: प्रथम सोपानं प्रकाश्‍यते । अनेन जनानां ब्‍याकरणज्ञानं तेन वाक्शुद्धि च भविष्‍यति । सर्वप्रथम वयं कारक, विभक्ति विषये पठाम: ।। षट कारकाणि भवन्ति , एतेषां नामानि प्रयोगचिन्‍हं च अत्र दीयते विभक्ति:    कारकम्     हिन्‍दी प्रयोगचिन्‍हप्रथमा            कर्ता  -     ने      द्वितीया -         कर्म -    ...
                    सम्‍पूर्ण जगत: एतत् एव प्रचलनम् अस्ति यत् जना: तत् एव  इच्‍छन्ति यत् तान रोचते किन्‍तु अपरजनान किं रोचते इति कश्चित् अपि न चिन्‍तयति । अहं बहुधा दृष्‍टवान् 1 अस्मि यत् जना:  स्‍वार्थपूर्ति: कर्तुम् एव अन्‍यै: सह अपि सम्‍बन्‍धं स्‍थापयन्ति । अनन्‍तरं परिणाम: किम् आगच्‍छति, भवान स्‍वयमेव ज्ञातुं शक्‍नोति ।             एकं उदाहरणं ददामि, चिन्‍तयतु...
केचन दिवसा: गता: कश्चित महोदय: मत्त: एक: प्रश्‍न: पृष्‍टवानासीत् यत् यदि श्रृष्‍टे: प्रथम: मानव: मनु-सतरूपा इति उभौ आस्‍ताम् । तेषामेव सन्‍तति: वयं मानवा: । तर्हि किं मनु द्वारा एव उत्‍पन्‍ना: पुत्रा: , पुत्रय: च परस्‍परं विवाह: कृत्‍वा सन्‍तानोत्‍पत्ति: कृतवन्‍त: । यदि कृतवन्‍त: चेत् भ्राता-भगिनि परम्‍पराया: निर्वहनं कथं अभवत । यदि न कृतवन्‍त: चेत् श्रृष्‍टे: विकास: अथवा अत्र मानवानां जनसंख्‍या वृद्धि: कथं जा‍तम्।           ...
अहं अति पुनीत कार्यं  मत्‍वा अस्‍य संस्‍कृत ब्‍लाग इत्‍यस्‍य आरम्‍भ: कृतवान्। मम आशा आसीत यत् जना: प्रेरिता: भविष्‍यन्ति अनन्‍तरं संस्‍कृत लेखनस्‍य आरम्भ: ब्‍लागजगति अपि भविष्‍यति किन्‍तु मम स: स्‍वप्‍न: इदानीं मिथ्‍या प्रतीयते । इदानीं अहं चिन्‍तयामि यत् किं मम निर्णय: सम्‍यक न आसीत किल । संस्‍कृत मातु: सेवार्थं उत्थापितं मम सोपानक्रम: कि अत्रैव समाप्‍स्‍यते । किन्‍तु इदानीं साक्षात् मनसि पुन: आयाति यत् देवकार्यम् अयम् । अत:...
मनसा सततं स्‍मरणीयम् वचसा सततं वदनीयम् ।। लोकहितं मम करणीयम् ।। न भोगभवने रमणीयम् न च सुखशयने शयनीयम् अहर्निशं जागरणीयम् लोकहितं मम करणीयम् ।। न जातु दु:खं गणनीयम् न च निजसौख्‍यं मननीयम् कार्यक्षेत्रे त्‍वरणीयम् लोकहितं मम करणीयम् ।। दु:खसागरे तरणीयम् कष्‍टपर्वते चरणीयम् विपत्तिविपिने भ्रमणीयम् लोकहितं मम करणीयम् ।। गहनारण्‍ये घनान्‍धकारे बन्‍धुजना ये स्थिता गह्वरे तत्र मया संचरणीयम् लोकहितं मम करणीयम्...
।। हिन्‍दी भाषायां पठितुं अत्र बलाघात: करणीय: ।।             सनातन धर्मस्‍य प्राणवत्, विश्‍वस्‍य महानतम: आदिग्रन्‍थ: ''वेद'' न केवलं हिन्‍दुधर्मस्‍य अपितु सर्वेषां धर्माणां मूलम् अस्ति । ''वेदोखिलो धर्ममूलम्'' अर्थात् समेषां धर्माणां उत्‍पत्ति: अनेन एव अभवत् इति ।              अद्य अस्मिन् लेखे अहं वेदानां विषये केचन महत्‍वपूर्ण...
हिन्दी भाषायां पठितुं अत्र बलाघात: करणीय:।।किंचित कालपूर्वम् एव भारतस्‍य चन्‍द्रयानेन् प्रमाणितं यत् चन्‍द्रे जलम् अस्ति एव।  इत: पूर्वं नासावैज्ञानिका: एतस्‍य अन्‍वेषणं बहु वारं कृतवन्‍त: किन्‍तु चन्‍द्रे जलम् अस्ति इत्‍येतस्मिन् विषये ते किमपि वक्‍तुं न शक्‍तवन्‍त: । अस्‍य विषयस्‍य अन्‍वेषणं कर्तुं भारतदेश: चन्‍द्रयानम् इति कश्‍चन् गगननौका प्रेषितवान् तथा सप्रमाणेन् चन्‍द्रे जलम् अस्ति इति रहस्‍योद्घाटनं कृतवान्...
सर्वे भारतीयानां प्रति मम एकं निवेदनं अस्ति । यदि भवन्‍त: स्‍वीकरिष्‍यन्ति चेत् न केवलं संस्‍कृतस्‍य अपितु सम्‍पूर्ण भारतस्‍य, भारतीय संस्‍कृते: च कल्‍याणाय एव भविष्‍यति। आगामी जनगणनायां सर्वे संस्‍कृतज्ञा: कृपया स्‍व मातृभाषास्‍थाने संस्‍कृतम् एव लिखेयु: तथा ये स्‍वकीयं अल्‍पसंस्‍कृतविज्ञ: इति मन्‍यन्‍ते तेषां प्रति मम कथनं अस्ति यत् वयं सर्वे दैनिक जीवने कस्‍याचित् अपि भाषाया: वाचने संस्‍कृत शब्‍दानां प्रयोग: कुर्म: एव । न केवल भारतीय...
सुरस सुबोधा विश्‍वमनोज्ञा ललिता हृद्या रमणीया अमृतवाणी संस्‍कृतभाषा नैव क्लिष्‍टा न च कठिना ।।कविकुलगुरू वाल्मीकि विरचिता रामायण रमणीय कथा  अतीवसरला मधुर मंजुला नैव क्ल्ष्टिा न च कठिना ।। व्‍यास विरचिता गणेश लिखिता महाभारत पुण्‍य कथा कौरव पाण्‍डव संगर मथिता नैव क्लिष्‍टा न च कठिना ।। कुरूक्षेत्र समरांगणगीता विश्‍ववंदिता भगवद्गीता  अतीव मधुरा कर्मदीपिका नैव क्लिष्‍टा न च कठिना ।। कवि कुलगुरू...
    कदाचित् सम्‍पूर्ण विश्‍वस्‍य सिरमौरवत् भारतवर्षस्‍य अद्य का गति: अस्ति इति वयं सम्‍यकतया जानिम:। अस्‍माकं भारत: सुवर्णखग इति आसीत खलु किन्‍तु अद्य न सा स्थिति: नैव सा सम्‍पन्‍नता इति विचारणीय: विषय:। अस्‍य भारतस्‍य क्रोडे आगन्‍तुं देवा: अपि उत्‍सुका: भवन्ति। देवा अस्‍य देशस्‍य महिमागानम् कुर्वन्ति। गायन्ति देवा: किल गीतकानि धन्‍यास्‍तु ते भारतभूमिभागे स्‍वर्गापवर्गास्‍पदमार्गभूते भवन्‍तु भूय: पुरूष: सुरत्‍वात्।। इति विष्‍णु...

check this

Subscribe via email

Search

कैमरे की नज़र से...

Blog

Poll