केश: - बाल कपाल: - खोपडी सिरम् - सिर ललाटम् - मस्तक भ्रू - भौंह पक्ष्म: - पलक कनीनिका - पुतलीनयनम् - आँख नासिका - नाक स्मश्रु: - मूँछ, दाढी ओष्ठ: - ओंठ अधरम् - नीचे का ओंठ कपोलम् - गाल जिह्वा - जीभ दन्ता: - दाँत कंठ: - गलावक्षस्थलम् - सीना, छाती हस्त: - हाँथ अंगुल्य: - अंगुलियाँ नखा: - नाखून उदरम् - पेट पाद: - पैर जानु: - घुटना अंगुष्ठ: - अंगूठा क्रमश:...
हिन्दी भाषाया पठितुम् अत्र बलाघात: करणीय: षष्ठ अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म: पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् । संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम् संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् । संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् । पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: । एष: राम: ।एषा लेखनी ।राम: लेखनीं स्वीकरोति ।स: कृष्ण:तत् कंचुकम् । कृष्ण: कंचुकम् धरति ।स: बालक: । तत् कन्दुकम्...
जालपृष्ठजगति नूतनजालपृष्ठसंग्राहकस्य हमारीवाणीजालपृष्ठस्य अवतार: जात: । इत: पूर्वं एवं विधा केवलं ब्लागवाणी एव आसीत् । सोपि गता , अत: सम्प्रति तु केवलं चिट्ठाजगत एव रणपरिसरे आसीत् । एतदपि किंचित् असम्यक एव आसीत् यतोहि अत्र केवलं अस्माकं लेख: दश-पंचदश निमेष यावत् एव तिस्ठति स्म । किन्तु इदानीं हमारीवाणी इति नामक: एक: नूतन जालपृष्ठसंग्राहक: जालपृष्ठजगति आगत: अस्ति । अस्मिन् जालपृष्ठे ता: सम्पूर्ण व्यवस्था:...
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय:पंचम: अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म:पठामि संस्कृतं नित्यं वदामि संस्कृतं सदाध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजनआत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।पूर्वतनपाठ्यबिन्दूनाम् अभ्यासं कुर्म: । एषा लेखनी एषा बालकस्य लेखनी ।एष चसक: एष रामस्य चसक: । एतत् स्यन्दनम् । एतत् राज्ञ: स्यन्दनम् । एषा अंकनीएषा बालिकाया: अंकनी...
हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय:अद्य सहर्षं चतुर्थ: अभ्यास: प्रकाश्यते । प्रार्थनां कुर्म:पठामि संस्कृतं नित्यं वदामि संस्कृतं सदाध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् ।संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजनआत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।पूर्वतनपाठ्यबिन्दूनाम् अभ्यास: करणीय: । स: बालक: ।स: क: ?क: स: ?(पुलिंग)सा बालिका ।सा का/ का सा ?(स्त्रीलिंग)तत् व्यजनम् ।तत् किम्/किम् तत् (नपुंसकलिंग)एष:...
अद्य केचन् शब्दा: दीयन्ते ये अस्माकं प्रारम्भिक लेखानां लेखनार्थं आवश्यका: सन्ति । अहं - मैं भवान- आप (पुलिंग) भवती - आप (स्त्रीलिंग) स: - वह (पु0) सा - वह (स्त्री0) ते - वे (पु0) ता: - वे (स्त्री0) भवन्त: - आपलोग (पु0) भवत्य: - आपलोग (स्त्री0) मम - मेरा भवत: - आपका (पु0) भवत्य: - आपका (स्त्री0) तस्य - उसका (पु0)तस्या: - उसका (स्त्री0)कस्य/कस्या: - किसका (पु0/स्त्री0)सर्वेषां/सर्वाषाम् - सबका (पु0/स्त्री0)अत्र - यहाँ तत्र - वहाँ कुत्र - कहाँ यत्र - जहाँसर्वत्र - सभी जगह अन्यत्र - कहीं दूसरी जगहएकत्र - एक...
हिन्दीभाषायां पठितुम् अत्र बलाघात: करणीय: सर्वेषां कृते नमो नम:अद्य वयं दूरस्थ, निकटस्थ च वस्तूनां कृते सम्बोधनं पठाम: ।सर्वप्रथमं प्रार्थनां कुर्म: ।पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् । संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरम् ।इदानीं पूर्वतन् पाठ्यबिन्दूनां पुनराभ्यासं कुर्म:।। मम ग्रामस्य नाम ईशपुर अस्ति...

हिन्दी भाषायां पठितुम् अत्र बलाघात: करणीय: स्वागतं भवतां संस्कृतप्रशिक्षणकक्ष्याया: द्वितीयअंके ।अद्यापि वयं परिचयं स्वीकर्तुमेव अवगच्छाम: । सर्वप्रथमं प्रार्थनां कुर्म: । हस्तौ योजयाम:। वदाम: -- पठामि संस्कृतं नित्यं वदामि संस्कृतं सदा ध्यायामि संस्कृतं सम्यक वन्दे संस्कृतमातरम् ।संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्संस्कृतस्य सदा भक्तौ वन्दे संस्कृतमातरम् । संस्कृतस्य कृते जीवन संस्कृतस्य कृते यजन ...