
अद्य अहं भवताम सम्मुखे एकं संस्कृतगीतं प्रस्तुतोमि। पठित्वा किंचित स्वविचारान प्रेर्षयन्तु।। अवनितलं पुनरवतीर्णा स्यात् संस्कृत गंगाधारा धीरभगीरथवंशोस्माकं वयं तु कृत निर्धारा।। निपततु पण्डित हरशिरसि, प्रवहतु नित्यमिदं वचसि प्रविशतु वैयाकरणमुखं, पुनरपिवहताज्जनमनसि पुत्र सहस्रं समुद्धृतं स्यात यान्तु च जन्मविकारा धीरभगीरथवंशोस्माकं वयं तु कृत निर्धारा।। ग्रामं-ग्रामं...

पूर्वतन क्रमेण एव पुन: अत्र सन्ति कानिचन नित्यप्रयोगाय वाक्यानि पूर्वतनं ज्ञातुम् अत्र सामान्यजीवने प्रयोगाय कानिचन् दैनिकवाक्यानि- प्रथम: अभ्यास: स्पृशन्तु।।भवतां विचाराणां स्वागतम् अस्ति। भवदीय: आनन्द:1-मम नाम........ मेरा नाम......... !2-एष: मम मित्रं ...

सनातन परम्परायां वेदानां महत्वं भगवतस्थानके अस्ति। वयं सर्वे भारतीया: वेदादिग्रन्थान साक्षात् र्इश्वर: एव मन्यन्ते। वेदग्रन्था: सर्वदा जगतकल्याणविषयका: एव सन्ति एतत् सवै: अपि अंगीकृयते। किन्तु प्राय: पाश्चात्यविद्वान्सानां वेदविषये अति दुराग्रह: दृष्यते। ते सर्वदा वेदग्रन्थान सामान्यलौकिकग्रन्था: एव मन्यन्ते। तथा यथा-कथंचित् अपि एतेषां ग्रन्थानां अनादरं कर्तुं उद्युक्ता: भवन्ति। अस्मिन् क्रमे एव वेदे वर्णितानां...

http://www.blogger.com/post-edit.g?blogID=9004663987073471588&postID=6833742674822452667सम्पूर्ण भारते भगवान् श्रीरामचन्द्र: सर्वमान्य: सर्वतो पूजनीय: च अस्ति।बहव: तं ब्रह्म इति मत्वा पूज्यन्ते चेत् बहव: नारायणस्य अवतार इति मत्वा पूज्यन्ते किन्तु प्रायश: कस्मिश्च्ति् अपि राज्ये भगवान् श्रीरामचन्द्रस्य विरोध: नास्ति।अस्माकं भारते एव तथा नास्ति अपितु सम्पूर्णविश्वे भगवत: श्रीरामस्य तथैव अर्चा भवति।सीमा प्रदेशे...
Om-Mantra_9315-727462.jpg)
दैनिक जीवने वयं बहुवारं 108 संख्याया: प्रयोगं पश्याम: । कस्यचिदपि सभायां यदा कस्यचित् महाभागस्य सम्बोधनं क्रियते चेत् प्रायश: श्री श्री 108 इति सम्बोधनं क्रियते। अद्य पर्यन्तं वयं शताधिक वारं अस्य प्रयोगं पश्याम:, कुर्म: चापि किन्तु कदापि अस्माकं हृदये एतस्मिन् विषये जिज्ञासा न प्रभवति यत् एतस्या: संख्याया: प्रयोग: किमर्थं क्रियते कस्य कृते वा।अस्य महत्वं किम्। अस्य तात्पर्यं किम्। अद्य वयं अस्य विषयस्योपरि...

न केवलं सर्वेषां भारतीयानां अपितु सम्पूर्ण विश्वजनानां हृदयस्पन्दनसचिनतन्देलुकरस्य अद्य सप्तत्रिंशति: तम: जन्मदिवस:। एष: अवसर: न केवलं तस्य कृते अपितु सर्वेभारतीयानां कृतेपि महत् हर्षस्य विषय: । स: क्रिकेटजगत: सम्राट अथ च भारतस्य अमूल्य हीरक रत्न: अस्ति। स: यावत् गौरवशालिन: तावत् एव विनम्रअपि अस्ति। अत: आगम्यताम् ,वयं सर्वे मिलित्वा श्रीमान सचिनमहोदयाय शुभकामनां दद्म:। सचिन शतं वर्षाणि जीवतुजय हिन...
यदि भवान सरलतया संस्कृतं वक्तुम, लेखितुं, वार्तालापं कर्तुं, संस्कृतक्षेत्रे वृत्तिं प्राप्तुम् इच्छति चेत् अत्र अस्ति महान अवसर: संस्कृतभारती इति संस्था अनवरत दश दिवसात्मकं शिविरं चालयति। अस्य शुल्कं न लगति। अपि च प्राय: सम्पूर्णभारते सर्वेषु राज्येषु एष: कार्यक्रम: आवर्षं चलति। अत: अस्य महद् अवसरस्य लाभ: स्वीकर्तुं भवन्त: अद्य आरभ्य एव प्रयासरता: भवन्तु। साम्प्रतं जूनमासे 6 जूनत: 16 जून पर्यन्तं लखनउ नगरे (उत्तर प्रदेशे) एक: आवासीय वर्ग: अपि क्रियते। एष: वर्ग: सशुल्केन अस्ति। अत्र भवन्त: दशदिवसं यावत्...
अत्र कानिचन् दैनिक प्रयोगाय वाक्यानि सन्ति। अवगमने सुविधा भवेत अत: एतेषाम हिन्दी अनुवाद: अपि दीयते।संस्कृतं वदतु- संस्कृत बोलियेनमो नम:- ...

वयं सर्वे जानिम: यत् संस्कृतभाषा सम्पूर्णविश्वस्य प्राचीनतमा भाषा अस्ति। वयं भारतीया: अस्या: भाषाया: पुत्रा: एव। न कश्चित् हिन्दुमुश्लिमसिखइसाई अपितु सर्वे ये भारते निवसन्ति भारतीय: एव अत: अस्माकं सर्वेषाम भाषा एषा देववाणी। अद्य सम्पूर्ण विश्व: एकस्वरेण स्वीकरोति यत् एषा गीर्वाणवाणी संस्कृतभाषा विश्वस्य प्राचीनतमा भाषा अत: वयं अस्मिन विषयेपि सौभाग्यशालिन:। पुनश्च अस्माकं संस्कृतभाषायामेव वेदादि सदृश: प्राचीनतम अपि...
अद्य अहं एतस्य नूतन ब्लागेन सह् भवताम सम्मुखे आगतोस्मि इति ममेव महत् सौभाग्यस्य विषय: ।यथा भवताम् प्रेम पूर्वं प्राप्नोमि स्म तथैव इदानीमपि आशामहे।भगवत: इच्छा अस्ति चेदेव अद्य एतस्य नूतन ब्लाग निर्माणं जातमस्तिसर्वे संस्कृतानुरागिण: अत्र अभीष्ट विषया: प्राप्नुयु: इति मम प्रयास: भविष्यति ।भवताम सहयोगस्य कृते महत् धन्यवाद:भवदीय: - आनन्द:http://vivekanand-pandey.blogspot.c...